Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 2:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 vayaṁ jñānaṁ bhāṣāmahe tacca siddhalokai rjñānamiva manyate, tadihalokasya jñānaṁ nahi, ihalokasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 वयं ज्ञानं भाषामहे तच्च सिद्धलोकै र्ज्ञानमिव मन्यते, तदिहलोकस्य ज्ञानं नहि, इहलोकस्य नश्वराणाम् अधिपतीनां वा ज्ञानं नहि;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ৱযং জ্ঞানং ভাষামহে তচ্চ সিদ্ধলোকৈ ৰ্জ্ঞানমিৱ মন্যতে, তদিহলোকস্য জ্ঞানং নহি, ইহলোকস্য নশ্ৱৰাণাম্ অধিপতীনাং ৱা জ্ঞানং নহি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ৱযং জ্ঞানং ভাষামহে তচ্চ সিদ্ধলোকৈ র্জ্ঞানমিৱ মন্যতে, তদিহলোকস্য জ্ঞানং নহি, ইহলোকস্য নশ্ৱরাণাম্ অধিপতীনাং ৱা জ্ঞানং নহি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဝယံ ဇ္ဉာနံ ဘာၐာမဟေ တစ္စ သိဒ္ဓလောကဲ ရ္ဇ္ဉာနမိဝ မနျတေ, တဒိဟလောကသျ ဇ္ဉာနံ နဟိ, ဣဟလောကသျ နၑွရာဏာမ် အဓိပတီနာံ ဝါ ဇ္ဉာနံ နဟိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 vayaM jnjAnaM bhASAmahE tacca siddhalOkai rjnjAnamiva manyatE, tadihalOkasya jnjAnaM nahi, ihalOkasya nazvarANAm adhipatInAM vA jnjAnaM nahi;

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 2:6
36 अन्तरसन्दर्भाः  

aparaṁ kaṇṭakānāṁ madhye bījānyuptāni tadartha eṣaḥ; kenacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyate, tena sā mā viphalā bhavati|


tato yīśuravadat, yadi siddho bhavituṁ vāñchasi, tarhi gatvā nijasarvvasvaṁ vikrīya daridrebhyo vitara, tataḥ svarge vittaṁ lapsyase; āgaccha, matpaścādvarttī ca bhava|


tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇo bhavati, yūyamapi tādṛśā bhavata|


tenaiva prabhustamayathārthakṛtam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānebhya etatsaṁsārasya santānā varttamānakāle'dhikabuddhimanto bhavanti|


tathā varttamānalokān saṁsthitibhraṣṭān karttum īśvaro jagato'pakṛṣṭān heyān avarttamānāṁścābhirocitavān|


ekasmai tenātmanā jñānavākyaṁ dīyate, anyasmai tenaivātmanādiṣṭaṁ vidyāvākyam,


he bhrātaraḥ,yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|


he bhrātaro yuṣmatsamīpe mamāgamanakāle'haṁ vaktṛtāyā vidyāyā vā naipuṇyeneśvarasya sākṣyaṁ pracāritavān tannahi;


taccāsmābhi rmānuṣikajñānasya vākyāni śikṣitvā kathyata iti nahi kintvātmato vākyāni śikṣitvātmikai rvākyairātmikaṁ bhāvaṁ prakāśayadbhiḥ kathyate|


ihalokasyādhipatīnāṁ kenāpi tat jñānaṁ na labdhaṁ, labdhe sati te prabhāvaviśiṣṭaṁ prabhuṁ kruśe nāhaniṣyan|


he bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmme śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣe|


aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|


he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|


asmābhi rghoṣitaḥ susaṁvādo yadi pracchannaḥ; syāt tarhi ye vinaṁkṣyanti teṣāmeva dṛṣṭitaḥ sa pracchannaḥ;


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti|


arthataḥ sāmpratam ājñālaṅghivaṁśeṣu karmmakāriṇam ātmānam anvavrajata|


tasmād vayaṁ tameva ghoṣayanto yad ekaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭe sthāpayema tadarthamekaikaṁ mānavaṁ prabodhayāmaḥ pūrṇajñānena caikaikaṁ mānavaṁ upadiśāmaḥ|


khrīṣṭasya dāso yo yuṣmaddeśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañceśvarasya sarvvasmin mano'bhilāṣe yat siddhāḥ pūrṇāśca bhaveta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kṛte yatate|


kintu sadasadvicāre yeṣāṁ cetāṁsi vyavahāreṇa śikṣitāni tādṛśānāṁ siddhalokānāṁ kaṭhoradravyeṣu prayojanamasti|


vayaṁ mṛtijanakakarmmabhyo manaḥparāvarttanam īśvare viśvāso majjanaśikṣaṇaṁ hastārpaṇaṁ mṛtalokānām utthānam


tādṛśaṁ jñānam ūrddhvād āgataṁ nahi kintu pārthivaṁ śarīri bhautikañca|


yataḥ sarvve vayaṁ bahuviṣayeṣu skhalāmaḥ, yaḥ kaścid vākye na skhalati sa siddhapuruṣaḥ kṛtsnaṁ vaśīkarttuṁ samarthaścāsti|


kṣaṇikaduḥkhabhogāt param asmabhyaṁ khrīṣṭena yīśunā svakīyānantagauravadānārthaṁ yo'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्