Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 khrīṣṭaṁ yīśum āśritān yuṣmān prati mama prema tiṣṭhatu| iti||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 ख्रीष्टं यीशुम् आश्रितान् युष्मान् प्रति मम प्रेम तिष्ठतु। इति॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 খ্ৰীষ্টং যীশুম্ আশ্ৰিতান্ যুষ্মান্ প্ৰতি মম প্ৰেম তিষ্ঠতু| ইতি||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 খ্রীষ্টং যীশুম্ আশ্রিতান্ যুষ্মান্ প্রতি মম প্রেম তিষ্ঠতু| ইতি||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ခြီၐ္ဋံ ယီၑုမ် အာၑြိတာန် ယုၐ္မာန် ပြတိ မမ ပြေမ တိၐ္ဌတု၊ ဣတိ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 khrISTaM yIzum AzritAn yuSmAn prati mama prEma tiSThatu| iti||

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:24
11 अन्तरसन्दर्भाः  

paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


asmān parīkṣāṁ mānaya, kintu pāpātmano rakṣa; rājatvaṁ gauravaṁ parākramaḥ ete sarvve sarvvadā tava; tathāstu|


tvaṁ yadātmanā dhanyavādaṁ karoṣi tadā yad vadasi tad yadi śiṣyenevopasthitena janena na buddhyate tarhi tava dhanyavādasyānte tathāstviti tena vaktaṁ kathaṁ śakyate?


yuṣmābhiḥ sarvvāṇi karmmāṇi premnā niṣpādyantāṁ|


asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmān prati bhūyāt|


īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastimathirbhrātā ca dvāvetau karinthanagarasthāyai īśvarīyasamitaya ākhāyādeśasthebhyaḥ sarvvebhyaḥ pavitralokebhyaśca patraṁ likhataḥ|


etasya kāraṇaṁ kiṁ? yuṣmāsu mama prema nāstyetat kiṁ tatkāraṇaṁ? tad īśvaro vetti|


aparañca yuṣmāsu bahu prīyamāṇo'pyahaṁ yadi yuṣmatto'lpaṁ prama labhe tathāpi yuṣmākaṁ prāṇarakṣārthaṁ sānandaṁ bahu vyayaṁ sarvvavyayañca kariṣyāmi|


aparam ahaṁ khrīṣṭayīśoḥ snehavat snehena yuṣmān kīdṛśaṁ kāṅkṣāmi tadadhīśvaro mama sākṣī vidyate|


yeṣvahaṁ prīye tān sarvvān bhartsayāmi śāsmi ca, atastvam udyamaṁ vidhāya manaḥ parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्