Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 tai ryuṣmākaṁ mama ca manāṁsyāpyāyitāni| tasmāt tādṛśā lokā yuṣmābhiḥ sammantavyāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 तै र्युष्माकं मम च मनांस्याप्यायितानि। तस्मात् तादृशा लोका युष्माभिः सम्मन्तव्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তৈ ৰ্যুষ্মাকং মম চ মনাংস্যাপ্যাযিতানি| তস্মাৎ তাদৃশা লোকা যুষ্মাভিঃ সম্মন্তৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তৈ র্যুষ্মাকং মম চ মনাংস্যাপ্যাযিতানি| তস্মাৎ তাদৃশা লোকা যুষ্মাভিঃ সম্মন্তৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တဲ ရျုၐ္မာကံ မမ စ မနာံသျာပျာယိတာနိ၊ တသ္မာတ် တာဒၖၑာ လောကာ ယုၐ္မာဘိး သမ္မန္တဝျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tai ryuSmAkaM mama ca manAMsyApyAyitAni| tasmAt tAdRzA lOkA yuSmAbhiH sammantavyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:18
14 अन्तरसन्दर्भाः  

tadarthaṁ yūyaṁ matkṛta īśvarāya prārthayamāṇā yatadhvaṁ tenāham īśvarecchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|


uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvaro mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistṛptaḥ|


sa yad yuṣmākaṁ daśāṁ jānīyāt yuṣmākaṁ manāṁsi sāntvayecca tadarthamevāhaṁ


he bhrātaraḥ, yuṣmākaṁ madhye ye janāḥ pariśramaṁ kurvvanti prabho rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|


bho bhrātaḥ, prabhoḥ kṛte mama vāñchāṁ pūraya khrīṣṭasya kṛte mama prāṇān āpyāyaya|


he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|


yuṣmākaṁ ye nāyakā yuṣmabhyam īśvarasya vākyaṁ kathitavantaste yuṣmābhiḥ smaryyantāṁ teṣām ācārasya pariṇāmam ālocya yuṣmābhisteṣāṁ viśvāso'nukriyatāṁ|


mama santānāḥ satyamatamācarantītivārttāto mama ya ānando jāyate tato mahattaro nāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्