Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 āpalluṁ bhrātaramadhyahaṁ nivedayāmi bhrātṛbhiḥ sākaṁ so'pi yad yuṣmākaṁ samīpaṁ vrajet tadarthaṁ mayā sa punaḥ punaryācitaḥ kintvidānīṁ gamanaṁ sarvvathā tasmai nārocata, itaḥparaṁ susamayaṁ prāpya sa gamiṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 आपल्लुं भ्रातरमध्यहं निवेदयामि भ्रातृभिः साकं सोऽपि यद् युष्माकं समीपं व्रजेत् तदर्थं मया स पुनः पुनर्याचितः किन्त्विदानीं गमनं सर्व्वथा तस्मै नारोचत, इतःपरं सुसमयं प्राप्य स गमिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 আপল্লুং ভ্ৰাতৰমধ্যহং নিৱেদযামি ভ্ৰাতৃভিঃ সাকং সোঽপি যদ্ যুষ্মাকং সমীপং ৱ্ৰজেৎ তদৰ্থং মযা স পুনঃ পুনৰ্যাচিতঃ কিন্ত্ৱিদানীং গমনং সৰ্ৱ্ৱথা তস্মৈ নাৰোচত, ইতঃপৰং সুসমযং প্ৰাপ্য স গমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 আপল্লুং ভ্রাতরমধ্যহং নিৱেদযামি ভ্রাতৃভিঃ সাকং সোঽপি যদ্ যুষ্মাকং সমীপং ৱ্রজেৎ তদর্থং মযা স পুনঃ পুনর্যাচিতঃ কিন্ত্ৱিদানীং গমনং সর্ৱ্ৱথা তস্মৈ নারোচত, ইতঃপরং সুসমযং প্রাপ্য স গমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အာပလ္လုံ ဘြာတရမဓျဟံ နိဝေဒယာမိ ဘြာတၖဘိး သာကံ သော'ပိ ယဒ် ယုၐ္မာကံ သမီပံ ဝြဇေတ် တဒရ္ထံ မယာ သ ပုနး ပုနရျာစိတး ကိန္တွိဒါနီံ ဂမနံ သရွွထာ တသ္မဲ နာရောစတ, ဣတးပရံ သုသမယံ ပြာပျ သ ဂမိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 ApalluM bhrAtaramadhyahaM nivEdayAmi bhrAtRbhiH sAkaM sO'pi yad yuSmAkaM samIpaM vrajEt tadarthaM mayA sa punaH punaryAcitaH kintvidAnIM gamanaM sarvvathA tasmai nArOcata, itaHparaM susamayaM prApya sa gamiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:12
12 अन्तरसन्दर्भाः  

kintu herod yadā svajanmadine pradhānalokebhyaḥ senānībhyaśca gālīlpradeśīyaśreṣṭhalokebhyaśca rātrau bhojyamekaṁ kṛtavān


tasminneva samaye sikandariyānagare jāta āpallonāmā śāstravit suvaktā yihūdīya eko jana iphiṣanagaram āgatavān|


karinthanagara āpallasaḥ sthitikāle paula uttarapradeśairāgacchan iphiṣanagaram upasthitavān| tatra katipayaśiṣyān sākṣat prāpya tān apṛcchat,


paulena nyāyasya parimitabhogasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|


mamābhipretamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyo'ham āpalloḥ śiṣyo'haṁ kaiphāḥ śiṣyo'haṁ khrīṣṭasya śiṣyo'hamiti ca|


paula vā āpallo rvā kaiphā vā jagad vā jīvanaṁ vā maraṇaṁ vā varttamānaṁ vā bhaviṣyadvā sarvvāṇyeva yuṣmākaṁ,


paulaḥ kaḥ? āpallo rvā kaḥ? tau paricārakamātrau tayorekaikasmai ca prabhu ryādṛk phalamadadāt tadvat tayordvārā yūyaṁ viśvāsino jātāḥ|


vyavasthāpakaḥ sīnā āpalluścaitayoḥ kasyāpyabhāvo yanna bhavet tadarthaṁ tau yatnena tvayā visṛjyetāṁ|


kintvasmākaṁ trāturīśvarasya yā dayā marttyānāṁ prati ca yā prītistasyāḥ prādurbhāve jāte


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्