Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:50 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

50 he bhrātaraḥ, yuṣmān prati vyāharāmi, īśvarasya rājye raktamāṁsayoradhikāro bhavituṁ na śaknoti, akṣayatve ca kṣayasyādhikāro na bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

50 हे भ्रातरः, युष्मान् प्रति व्याहरामि, ईश्वरस्य राज्ये रक्तमांसयोरधिकारो भवितुं न शक्नोति, अक्षयत्वे च क्षयस्याधिकारो न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 হে ভ্ৰাতৰঃ, যুষ্মান্ প্ৰতি ৱ্যাহৰামি, ঈশ্ৱৰস্য ৰাজ্যে ৰক্তমাংসযোৰধিকাৰো ভৱিতুং ন শক্নোতি, অক্ষযৎৱে চ ক্ষযস্যাধিকাৰো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 হে ভ্রাতরঃ, যুষ্মান্ প্রতি ৱ্যাহরামি, ঈশ্ৱরস্য রাজ্যে রক্তমাংসযোরধিকারো ভৱিতুং ন শক্নোতি, অক্ষযৎৱে চ ক্ষযস্যাধিকারো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 ဟေ ဘြာတရး, ယုၐ္မာန် ပြတိ ဝျာဟရာမိ, ဤၑွရသျ ရာဇျေ ရက္တမာံသယောရဓိကာရော ဘဝိတုံ န ၑက္နောတိ, အက္ၐယတွေ စ က္ၐယသျာဓိကာရော န ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 hE bhrAtaraH, yuSmAn prati vyAharAmi, Izvarasya rAjyE raktamAMsayOradhikArO bhavituM na zaknOti, akSayatvE ca kSayasyAdhikArO na bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:50
18 अन्तरसन्दर्भाः  

tato yīśuḥ kathitavān, he yūnasaḥ putra śimon tvaṁ dhanyaḥ; yataḥ kopi anujastvayyetajjñānaṁ nodapādayat, kintu mama svargasyaḥ pitodapādayat|


tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkṛta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati|


mamābhipretamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyo'ham āpalloḥ śiṣyo'haṁ kaiphāḥ śiṣyo'haṁ khrīṣṭasya śiṣyo'hamiti ca|


tatra likhitamāste yathā, ‘ādipuruṣa ādam jīvatprāṇī babhūva,’ kintvantima ādam (khrīṣṭo) jīvanadāyaka ātmā babhūva|


yat śarīram upyate tat prāṇānāṁ sadma, yacca śarīram utthāsyati tad ātmanaḥ sadma| prāṇasadmasvarūpaṁ śarīraṁ vidyate, ātmasadmasvarūpamapi śarīraṁ vidyate|


lobhino madyapā nindakā upadrāviṇo vā ta īśvarasya rājyabhāgino na bhaviṣyanti|


udarāya bhakṣyāṇi bhakṣyebhyaścodaraṁ, kintu bhakṣyodare īśvareṇa nāśayiṣyete; aparaṁ deho na vyabhicārāya kintu prabhave prabhuśca dehāya|


īśvarasya rājye'nyāyakāriṇāṁ lokānāmadhikāro nāstyetad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, ye vyabhicāriṇo devārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā


he bhrātaro'hamidaṁ bravīmi, itaḥ paraṁ samayo'tīva saṁkṣiptaḥ,


aparam asmākam etasmin pārthive dūṣyarūpe veśmani jīrṇe satīśvareṇa nirmmitam akarakṛtam asmākam anantakālasthāyi veśmaikaṁ svarge vidyata iti vayaṁ jānīmaḥ|


aparamapi vyāharāmi kenacit kṣudrabhāvena bījeṣūpteṣu svalpāni śasyāni karttiṣyante, kiñca kenacid bahudabhavena bījeṣūpteṣu bahūni śasyāni karttiṣyante|


ataevāhaṁ vadāmi, īśvareṇa yo niyamaḥ purā khrīṣṭamadhi niracāyi tataḥ paraṁ triṁśadadhikacatuḥśatavatsareṣu gateṣu sthāpitā vyavasthā taṁ niyamaṁ nirarthakīkṛtya tadīyapratijñā loptuṁ na śaknoti|


ahaṁ bravīmi yūyam ātmikācāraṁ kuruta śārīrikābhilāṣaṁ mā pūrayata|


yuṣmān ahaṁ prabhunedaṁ bravīmyādiśāmi ca, anye bhinnajātīyā iva yūyaṁ pūna rmācarata|


ko'pi yuṣmān vinayavākyena yanna vañcayet tadartham etāni mayā kathyante|


aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ netuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्