Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:43 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

43 yad upyate tat tucchaṁ yaccotthāsyati tad gauravānvitaṁ; yad upyate tannirbbalaṁ yaccotthāsyati tat śaktiyuktaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 यद् उप्यते तत् तुच्छं यच्चोत्थास्यति तद् गौरवान्वितं; यद् उप्यते तन्निर्ब्बलं यच्चोत्थास्यति तत् शक्तियुक्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 যদ্ উপ্যতে তৎ তুচ্ছং যচ্চোত্থাস্যতি তদ্ গৌৰৱান্ৱিতং; যদ্ উপ্যতে তন্নিৰ্ব্বলং যচ্চোত্থাস্যতি তৎ শক্তিযুক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 যদ্ উপ্যতে তৎ তুচ্ছং যচ্চোত্থাস্যতি তদ্ গৌরৱান্ৱিতং; যদ্ উপ্যতে তন্নির্ব্বলং যচ্চোত্থাস্যতি তৎ শক্তিযুক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ယဒ် ဥပျတေ တတ် တုစ္ဆံ ယစ္စောတ္ထာသျတိ တဒ် ဂေါ်ရဝါနွိတံ; ယဒ် ဥပျတေ တန္နိရ္ဗ္ဗလံ ယစ္စောတ္ထာသျတိ တတ် ၑက္တိယုက္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 yad upyatE tat tucchaM yaccOtthAsyati tad gauravAnvitaM; yad upyatE tannirbbalaM yaccOtthAsyati tat zaktiyuktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:43
13 अन्तरसन्दर्भाः  

tadānīṁ dhārmmikalokāḥ sveṣāṁ pitū rājye bhāskara̮iva tejasvino bhaviṣyanti| śrotuṁ yasya śrutī āsāte, ma śṛṇuyāt|


tato yīśuḥ pratyavādīt nāhaṁ bhūtagrastaḥ kintu nijatātaṁ sammanye tasmād yūyaṁ mām apamanyadhve|


yaśceśvaraḥ prabhumutthāpitavān sa svaśaktyāsmānapyutthāpayiṣyati|


prabho ryīśukhrīṣṭasyānugraha īśvarasya prema pavitrasyātmano bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|


yadyapi sa durbbalatayā kruśa āropyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayeśvarīyaśaktyā tena saha jīviṣyāmaḥ|


yato hetorahaṁ khrīṣṭaṁ tasya punarutthite rguṇaṁ tasya duḥkhānāṁ bhāgitvañca jñātvā tasya mṛtyorākṛtiñca gṛhītvā


asmākaṁ jīvanasvarūpaḥ khrīṣṭo yadā prakāśiṣyate tadā tena sārddhaṁ yūyamapi vibhavena prakāśiṣyadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्