Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 aparaṁ paretalokānāṁ vinimayena ye majjyante taiḥ kiṁ lapsyate? yeṣāṁ paretalokānām utthitiḥ kenāpi prakāreṇa na bhaviṣyati teṣāṁ vinimayena kuto majjanamapi tairaṅgīkriyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अपरं परेतलोकानां विनिमयेन ये मज्ज्यन्ते तैः किं लप्स्यते? येषां परेतलोकानाम् उत्थितिः केनापि प्रकारेण न भविष्यति तेषां विनिमयेन कुतो मज्जनमपि तैरङ्गीक्रियते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অপৰং পৰেতলোকানাং ৱিনিমযেন যে মজ্জ্যন্তে তৈঃ কিং লপ্স্যতে? যেষাং পৰেতলোকানাম্ উত্থিতিঃ কেনাপি প্ৰকাৰেণ ন ভৱিষ্যতি তেষাং ৱিনিমযেন কুতো মজ্জনমপি তৈৰঙ্গীক্ৰিযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অপরং পরেতলোকানাং ৱিনিমযেন যে মজ্জ্যন্তে তৈঃ কিং লপ্স্যতে? যেষাং পরেতলোকানাম্ উত্থিতিঃ কেনাপি প্রকারেণ ন ভৱিষ্যতি তেষাং ৱিনিমযেন কুতো মজ্জনমপি তৈরঙ্গীক্রিযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အပရံ ပရေတလောကာနာံ ဝိနိမယေန ယေ မဇ္ဇျန္တေ တဲး ကိံ လပ္သျတေ? ယေၐာံ ပရေတလောကာနာမ် ဥတ္ထိတိး ကေနာပိ ပြကာရေဏ န ဘဝိၐျတိ တေၐာံ ဝိနိမယေန ကုတော မဇ္ဇနမပိ တဲရင်္ဂီကြိယတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 aparaM parEtalOkAnAM vinimayEna yE majjyantE taiH kiM lapsyatE? yESAM parEtalOkAnAm utthitiH kEnApi prakArENa na bhaviSyati tESAM vinimayEna kutO majjanamapi tairaggIkriyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:29
7 अन्तरसन्दर्भाः  

yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyate, tanna budhyate, ahaṁ yena kaṁsena pāsyāmi yuvābhyāṁ kiṁ tena pātuṁ śakyate? ahañca yena majjenena majjiṣye, yuvābhyāṁ kiṁ tena majjayituṁ śakyate? te jagaduḥ śakyate|


svīyaṁ svīyaṁ duritam aṅgīkṛtya tasyāṁ yarddani tena majjitā babhūvuḥ|


yato mṛtānāmutthiti ryati na bhavet tarhi khrīṣṭo'pyutthāpitatvaṁ na gataḥ|


sarvveṣu tasya vaśībhūteṣu sarvvāṇi yena putrasya vaśīkṛtāni svayaṁ putro'pi tasya vaśībhūto bhaviṣyati tata īśvaraḥ sarvveṣu sarvva eva bhaviṣyati|


vayamapi kutaḥ pratidaṇḍaṁ prāṇabhītim aṅgīkurmmahe?


iphiṣanagare vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kṛtaṁ tarhi tena mama ko lābhaḥ? mṛtānām utthiti ryadi na bhavet tarhi, kurmmo bhojanapāne'dya śvastu mṛtyu rbhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्