Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 idānīṁ khrīṣṭo mṛtyudaśāta utthāpito mahānidrāgatānāṁ madhye prathamaphalasvarūpo jātaśca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 इदानीं ख्रीष्टो मृत्युदशात उत्थापितो महानिद्रागतानां मध्ये प्रथमफलस्वरूपो जातश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ইদানীং খ্ৰীষ্টো মৃত্যুদশাত উত্থাপিতো মহানিদ্ৰাগতানাং মধ্যে প্ৰথমফলস্ৱৰূপো জাতশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ইদানীং খ্রীষ্টো মৃত্যুদশাত উত্থাপিতো মহানিদ্রাগতানাং মধ্যে প্রথমফলস্ৱরূপো জাতশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဣဒါနီံ ခြီၐ္ဋော မၖတျုဒၑာတ ဥတ္ထာပိတော မဟာနိဒြာဂတာနာံ မဓျေ ပြထမဖလသွရူပေါ ဇာတၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 idAnIM khrISTO mRtyudazAta utthApitO mahAnidrAgatAnAM madhyE prathamaphalasvarUpO jAtazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:20
10 अन्तरसन्दर्भाः  

kintvīśvarastaṁ nidhanasya bandhanānmocayitvā udasthāpayat yataḥ sa mṛtyunā baddhastiṣṭhatīti na sambhavati|


bhaviṣyadvādigaṇo mūsāśca bhāvikāryyasya yadidaṁ pramāṇam adaduretad vinānyāṁ kathāṁ na kathayitvā īśvarād anugrahaṁ labdhvā mahatāṁ kṣudrāṇāñca sarvveṣāṁ samīpe pramāṇaṁ dattvādya yāvat tiṣṭhāmi|


mṛtagaṇād yīśu ryenotthāpitastasyātmā yadi yuṣmanmadhye vasati tarhi mṛtagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mṛtadehānapi puna rjīvayiṣyati|


kintvekaikena janena nije nije paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpena khrīṣṭena, dvitīyatastasyāgamanasamaye khrīṣṭasya lokaiḥ|


tataḥ paraṁ pañcaśatādhikasaṁkhyakebhyo bhrātṛbhyo yugapad darśanaṁ dattavān teṣāṁ kecit mahānidrāṁ gatā bahutarāścādyāpi varttante|


sa eva samitirūpāyāstano rmūrddhā kiñca sarvvaviṣaye sa yad agriyo bhavet tadarthaṁ sa eva mṛtānāṁ madhyāt prathamata utthito'graśca|


yataḥ prabhuḥ siṁhanādena pradhānasvargadūtasyoccaiḥ śabdeneśvarīyatūrīvādyena ca svayaṁ svargād avarokṣyati tena khrīṣṭāśritā mṛtalokāḥ prathamam utthāsyānti|


asmākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro dhanyaḥ, yataḥ sa svakīyabahukṛpāto mṛtagaṇamadhyād yīśukhrīṣṭasyotthānena jīvanapratyāśārtham arthato


yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


aparaṁ svargāt mayā saha sambhāṣamāṇa eko ravo mayāśrāvi tenoktaṁ tvaṁ likha, idānīmārabhya ye prabhau mriyante te mṛtā dhanyā iti; ātmā bhāṣate satyaṁ svaśramebhyastai rvirāmaḥ prāptavyaḥ teṣāṁ karmmāṇi ca tān anugacchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्