Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 mṛtānām utthiti ryadi na bhavet tarhi khrīṣṭo'pi notthāpitaḥ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 मृतानाम् उत्थिति र्यदि न भवेत् तर्हि ख्रीष्टोऽपि नोत्थापितः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 মৃতানাম্ উত্থিতি ৰ্যদি ন ভৱেৎ তৰ্হি খ্ৰীষ্টোঽপি নোত্থাপিতঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 মৃতানাম্ উত্থিতি র্যদি ন ভৱেৎ তর্হি খ্রীষ্টোঽপি নোত্থাপিতঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 မၖတာနာမ် ဥတ္ထိတိ ရျဒိ န ဘဝေတ် တရှိ ခြီၐ္ဋော'ပိ နောတ္ထာပိတး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 mRtAnAm utthiti ryadi na bhavEt tarhi khrISTO'pi nOtthApitaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:13
16 अन्तरसन्दर्भाः  

yataḥ sidūkilokā utthānaṁ svargīyadūtā ātmānaśca sarvveṣām eteṣāṁ kamapi na manyante, kintu phirūśinaḥ sarvvam aṅgīkurvvanti|


mṛtagaṇād yīśu ryenotthāpitastasyātmā yadi yuṣmanmadhye vasati tarhi mṛtagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mṛtadehānapi puna rjīvayiṣyati|


kevalaḥ sa iti nahi kintu prathamajātaphalasvarūpam ātmānaṁ prāptā vayamapi dattakaputratvapadaprāptim arthāt śarīrasya muktiṁ pratīkṣamāṇāstadvad antarārttarāvaṁ kurmmaḥ|


mṛtyudaśātaḥ khrīṣṭa utthāpita iti vārttā yadi tamadhi ghoṣyate tarhi mṛtalokānām utthiti rnāstīti vāg yuṣmākaṁ madhye kaiścit kutaḥ kathyate?


khrīṣṭaśca yadyanutthāpitaḥ syāt tarhyasmākaṁ ghoṣaṇaṁ vitathaṁ yuṣmākaṁ viśvāso'pi vitathaḥ|


idānīṁ khrīṣṭo mṛtyudaśāta utthāpito mahānidrāgatānāṁ madhye prathamaphalasvarūpo jātaśca|


yīśu rmṛtavān punaruthitavāṁśceti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lokānapīśvaro'vaśyaṁ tena sārddham āneṣyati|


śeṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyate tacca tasmin mahādine yathārthavicārakeṇa prabhunā mahyaṁ dāyiṣyate kevalaṁ mahyam iti nahi kintu yāvanto lokāstasyāgamanam ākāṅkṣante tebhyaḥ sarvvebhyo 'pi dāyiṣyate|


anantaniyamasya rudhireṇa viśiṣṭo mahān meṣapālako yena mṛtagaṇamadhyāt punarānāyi sa śāntidāyaka īśvaro


teṣām apatyānāṁ rudhirapalalaviśiṣṭatvāt so'pi tadvat tadviśiṣṭo'bhūt tasyābhiprāyo'yaṁ yat sa mṛtyubalādhikāriṇaṁ śayatānaṁ mṛtyunā balahīnaṁ kuryyāt


asmākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro dhanyaḥ, yataḥ sa svakīyabahukṛpāto mṛtagaṇamadhyād yīśukhrīṣṭasyotthānena jīvanapratyāśārtham arthato


aham amarastathāpi mṛtavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmen| mṛtyoḥ paralokasya ca kuñjikā mama hastagatāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्