Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 yādṛśo'smi tādṛśa īśvarasyānugraheṇaivāsmi; aparaṁ māṁ prati tasyānugraho niṣphalo nābhavat, anyebhyaḥ sarvvebhyo mayādhikaḥ śramaḥ kṛtaḥ, kintu sa mayā kṛtastannahi matsahakāriṇeśvarasyānugraheṇaiva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যাদৃশোঽস্মি তাদৃশ ঈশ্ৱৰস্যানুগ্ৰহেণৈৱাস্মি; অপৰং মাং প্ৰতি তস্যানুগ্ৰহো নিষ্ফলো নাভৱৎ, অন্যেভ্যঃ সৰ্ৱ্ৱেভ্যো মযাধিকঃ শ্ৰমঃ কৃতঃ, কিন্তু স মযা কৃতস্তন্নহি মৎসহকাৰিণেশ্ৱৰস্যানুগ্ৰহেণৈৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যাদৃশোঽস্মি তাদৃশ ঈশ্ৱরস্যানুগ্রহেণৈৱাস্মি; অপরং মাং প্রতি তস্যানুগ্রহো নিষ্ফলো নাভৱৎ, অন্যেভ্যঃ সর্ৱ্ৱেভ্যো মযাধিকঃ শ্রমঃ কৃতঃ, কিন্তু স মযা কৃতস্তন্নহি মৎসহকারিণেশ্ৱরস্যানুগ্রহেণৈৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယာဒၖၑော'သ္မိ တာဒၖၑ ဤၑွရသျာနုဂြဟေဏဲဝါသ္မိ; အပရံ မာံ ပြတိ တသျာနုဂြဟော နိၐ္ဖလော နာဘဝတ်, အနျေဘျး သရွွေဘျော မယာဓိကး ၑြမး ကၖတး, ကိန္တု သ မယာ ကၖတသ္တန္နဟိ မတ္သဟကာရိဏေၑွရသျာနုဂြဟေဏဲဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:10
25 अन्तरसन्दर्भाः  

yasmāt tadā yo vakṣyati sa na yūyaṁ kintu yuṣmākamantarasthaḥ pitrātmā|


anantaraṁ yo dāsaḥ pañca poṭalikāḥ labdhavān, sa gatvā vāṇijyaṁ vidhāya tā dviguṇīcakāra|


īśvareṇa svīkīyalokā apasāritā ahaṁ kim īdṛśaṁ vākyaṁ bravīmi? tanna bhavatu yato'hamapi binyāmīnagotrīya ibrāhīmavaṁśīya isrāyelīyaloko'smi|


kaścidapi jano yogyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvaro yasmai pratyayasya yatparimāṇam adadāt sa tadanusārato yogyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ekaikaṁ janam ityājñāpayāmi|


ataeva mayā bhavet tai rvā bhavet asmābhistādṛśī vārttā ghoṣyate saiva ca yuṣmābhi rviśvāsena gṛhītā|


yuṣmākaṁ viśvāso yadi vitatho na bhavet tarhi susaṁvādayuktāni mama vākyāni smaratāṁ yuṣmākaṁ tena susaṁvādena paritrāṇaṁ jāyate|


īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gṛhakāriṇeva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyena nicīyate| kintu yena yannicīyate tat tena vivicyatāṁ|


ahaṁ ropitavān āpallośca niṣiktavān īśvaraścāvarddhayat|


aparāt kastvāṁ viśeṣayati? tubhyaṁ yanna datta tādṛśaṁ kiṁ dhārayasi? adatteneva dattena vastunā kutaḥ ślāghase?


etenātmaślāghanenāhaṁ nirbbodha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yato mama praśaṁsā yuṣmābhireva karttavyāsīt| yadyapyam agaṇyo bhaveyaṁ tathāpi mukhyatamebhyaḥ preritebhyaḥ kenāpi prakāreṇa nāhaṁ nyūno'smi|


vayaṁ nijaguṇena kimapi kalpayituṁ samarthā iti nahi kintvīśvarādasmākaṁ sāmarthyaṁ jāyate|


tasya sahāyā vayaṁ yuṣmān prārthayāmahe, īśvarasyānugraho yuṣmābhi rvṛthā na gṛhyatāṁ|


yataśchinnatvacāṁ madhye preritatvakarmmaṇe yasya yā śaktiḥ pitaramāśritavatī tasyaiva sā śakti rbhinnajātīyānāṁ madhye tasmai karmmaṇe māmapyāśritavatī|


yata īśvara eva svakīyānurodhād yuṣmanmadhye manaskāmanāṁ karmmasiddhiñca vidadhāti|


mama śaktidāyakena khrīṣṭena sarvvameva mayā śakyaṁ bhavati|


he bhrātaraḥ, yuṣmākaṁ madhye ye janāḥ pariśramaṁ kurvvanti prabho rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|


yato hetoḥ sarvvamānavānāṁ viśeṣato viśvāsināṁ trātā yo'mara īśvarastasmin vayaṁ viśvasāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्