Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 he bhrātaraḥ, yaḥ susaṁvādo mayā yuṣmatsamīpe nivedito yūyañca yaṁ gṛhītavanta āśritavantaśca taṁ puna ryuṣmān vijñāpayāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, यः सुसंवादो मया युष्मत्समीपे निवेदितो यूयञ्च यं गृहीतवन्त आश्रितवन्तश्च तं पुन र्युष्मान् विज्ञापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, যঃ সুসংৱাদো মযা যুষ্মৎসমীপে নিৱেদিতো যূযঞ্চ যং গৃহীতৱন্ত আশ্ৰিতৱন্তশ্চ তং পুন ৰ্যুষ্মান্ ৱিজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, যঃ সুসংৱাদো মযা যুষ্মৎসমীপে নিৱেদিতো যূযঞ্চ যং গৃহীতৱন্ত আশ্রিতৱন্তশ্চ তং পুন র্যুষ্মান্ ৱিজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ယး သုသံဝါဒေါ မယာ ယုၐ္မတ္သမီပေ နိဝေဒိတော ယူယဉ္စ ယံ ဂၖဟီတဝန္တ အာၑြိတဝန္တၑ္စ တံ ပုန ရျုၐ္မာန် ဝိဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, yaH susaMvAdO mayA yuSmatsamIpE nivEditO yUyanjca yaM gRhItavanta Azritavantazca taM puna ryuSmAn vijnjApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:1
22 अन्तरसन्दर्भाः  

yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gṛhlāti, anyastaṁ doṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā carame'nhi taṁ doṣiṇaṁ kariṣyati|


itthaṁ bhinnadeśīyalokā apīśvarasya vākyam agṛhlan imāṁ vārttāṁ yihūdīyadeśasthapreritā bhrātṛgaṇaśca śrutavantaḥ|


tataḥ paraṁ ye sānandāstāṁ kathām agṛhlan te majjitā abhavan| tasmin divase prāyeṇa trīṇi sahasrāṇi lokāsteṣāṁ sapakṣāḥ santaḥ


bhadram, apratyayakāraṇāt te vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ ropito jātastasmād ahaṅkāram akṛtvā sasādhvaso bhava|


yasmin dine mayā prakāśitasya susaṁvādasyānusārād īśvaro yīśukhrīṣṭena mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhṛtvā vicārayiṣyati tasmin vicāradine tat prakāśiṣyate|


aparaṁ vayaṁ yasmin anugrahāśraye tiṣṭhāmastanmadhyaṁ viśvāsamārgeṇa tenaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|


yūyaṁ jāgṛta viśvāse susthirā bhavata pauruṣaṁ prakāśayata balavanto bhavata|


ahaṁ ropitavān āpallośca niṣiktavān īśvaraścāvarddhayat|


yataḥ khrīṣṭadharmme yadyapi yuṣmākaṁ daśasahasrāṇi vinetāro bhavanti tathāpi bahavo janakā na bhavanti yato'hameva susaṁvādena yīśukhrīṣṭe yuṣmān ajanayaṁ|


vayaṁ yuṣmākaṁ viśvāsasya niyantāro na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāse yuṣmākaṁ sthiti rbhavati|


yūyamapi bahukleśabhogena pavitreṇātmanā dattenānandena ca vākyaṁ gṛhītvāsmākaṁ prabhoścānugāmino'bhavata|


yasmin samaye yūyam asmākaṁ mukhād īśvareṇa pratiśrutaṁ vākyam alabhadhvaṁ tasmin samaye tat mānuṣāṇāṁ vākyaṁ na mattveśvarasya vākyaṁ mattvā gṛhītavanta iti kāraṇād vayaṁ nirantaram īśvaraṁ dhanyaṁ vadāmaḥ, yatastad īśvarasya vākyam iti satyaṁ viśvāsināṁ yuṣmākaṁ madhye tasya guṇaḥ prakāśate ca|


he bhrātaraḥ, yuṣmābhiḥ kīdṛg ācaritavyaṁ īśvarāya rocitavyañca tadadhyasmatto yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|


he bhrātaraḥ, asmatprabho ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmatto yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karoti tarhi yūyaṁ tasmāt pṛthag bhavata|


yaḥ silvāno (manye) yuṣmākaṁ viśvāsyo bhrātā bhavati tadvārāhaṁ saṁkṣepeṇa likhitvā yuṣmān vinītavān yūyañca yasmin adhitiṣṭhatha sa eveśvarasya satyo 'nugraha iti pramāṇaṁ dattavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्