Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 aparaṁ vaṁśīvallakyādiṣu niṣprāṇiṣu vādyayantreṣu vāditeṣu yadi kkaṇā na viśiṣyante tarhi kiṁ vādyaṁ kiṁ vā gānaṁ bhavati tat kena boddhuṁ śakyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरं वंशीवल्लक्यादिषु निष्प्राणिषु वाद्ययन्त्रेषु वादितेषु यदि क्कणा न विशिष्यन्ते तर्हि किं वाद्यं किं वा गानं भवति तत् केन बोद्धुं शक्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰং ৱংশীৱল্লক্যাদিষু নিষ্প্ৰাণিষু ৱাদ্যযন্ত্ৰেষু ৱাদিতেষু যদি ক্কণা ন ৱিশিষ্যন্তে তৰ্হি কিং ৱাদ্যং কিং ৱা গানং ভৱতি তৎ কেন বোদ্ধুং শক্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরং ৱংশীৱল্লক্যাদিষু নিষ্প্রাণিষু ৱাদ্যযন্ত্রেষু ৱাদিতেষু যদি ক্কণা ন ৱিশিষ্যন্তে তর্হি কিং ৱাদ্যং কিং ৱা গানং ভৱতি তৎ কেন বোদ্ধুং শক্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရံ ဝံၑီဝလ္လကျာဒိၐု နိၐ္ပြာဏိၐု ဝါဒျယန္တြေၐု ဝါဒိတေၐု ယဒိ က္ကဏာ န ဝိၑိၐျန္တေ တရှိ ကိံ ဝါဒျံ ကိံ ဝါ ဂါနံ ဘဝတိ တတ် ကေန ဗောဒ္ဓုံ ၑကျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparaM vaMzIvallakyAdiSu niSprANiSu vAdyayantrESu vAditESu yadi kkaNA na viziSyantE tarhi kiM vAdyaM kiM vA gAnaM bhavati tat kEna bOddhuM zakyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:7
7 अन्तरसन्दर्भाः  

vayaṁ yuṣmākaṁ samīpe vaṁśīravādayāma, kintu yūyaṁ nānṛtyata; yuṣmākaṁ samīpe ca vayamarodima, kintu yūyaṁ na vyalapata, tādṛśai rbālakaista upamāyiṣyante|


ye bālakā vipaṇyām upaviśya parasparam āhūya vākyamidaṁ vadanti, vayaṁ yuṣmākaṁ nikaṭe vaṁśīravādiṣma, kintu yūyaṁ nānarttiṣṭa, vayaṁ yuṣmākaṁ nikaṭa arodiṣma, kintu yuyaṁ na vyalapiṣṭa, bālakairetādṛśaisteṣām upamā bhavati|


martyasvargīyāṇāṁ bhāṣā bhāṣamāṇo'haṁ yadi premahīno bhaveyaṁ tarhi vādakatālasvarūpo ninādakāribherīsvarūpaśca bhavāmi|


he bhrātaraḥ, idānīṁ mayā yadi yuṣmatsamīpaṁ gamyate tarhīśvarīyadarśanasya jñānasya veśvarīyādeśasya vā śikṣāyā vā vākyāni na bhāṣitvā parabhāṣāṁ bhāṣamāṇena mayā yūyaṁ kimupakāriṣyadhve?


aparaṁ raṇatūryyā nisvaṇo yadyavyakto bhavet tarhi yuddhāya kaḥ sajjiṣyate?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्