Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:37 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

37 yaḥ kaścid ātmānam īśvarīyādeśavaktāram ātmanāviṣṭaṁ vā manyate sa yuṣmān prati mayā yad yat likhyate tatprabhunājñāpitam ītyurarī karotu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 यः कश्चिद् आत्मानम् ईश्वरीयादेशवक्तारम् आत्मनाविष्टं वा मन्यते स युष्मान् प्रति मया यद् यत् लिख्यते तत्प्रभुनाज्ञापितम् ईत्युररी करोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 যঃ কশ্চিদ্ আত্মানম্ ঈশ্ৱৰীযাদেশৱক্তাৰম্ আত্মনাৱিষ্টং ৱা মন্যতে স যুষ্মান্ প্ৰতি মযা যদ্ যৎ লিখ্যতে তৎপ্ৰভুনাজ্ঞাপিতম্ ঈত্যুৰৰী কৰোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 যঃ কশ্চিদ্ আত্মানম্ ঈশ্ৱরীযাদেশৱক্তারম্ আত্মনাৱিষ্টং ৱা মন্যতে স যুষ্মান্ প্রতি মযা যদ্ যৎ লিখ্যতে তৎপ্রভুনাজ্ঞাপিতম্ ঈত্যুররী করোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ယး ကၑ္စိဒ် အာတ္မာနမ် ဤၑွရီယာဒေၑဝက္တာရမ် အာတ္မနာဝိၐ္ဋံ ဝါ မနျတေ သ ယုၐ္မာန် ပြတိ မယာ ယဒ် ယတ် လိချတေ တတ္ပြဘုနာဇ္ဉာပိတမ် ဤတျုရရီ ကရောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 yaH kazcid AtmAnam IzvarIyAdEzavaktAram AtmanAviSTaM vA manyatE sa yuSmAn prati mayA yad yat likhyatE tatprabhunAjnjApitam ItyurarI karOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:37
22 अन्तरसन्दर्भाः  

yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|


kaścidapi jano yogyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvaro yasmai pratyayasya yatparimāṇam adadāt sa tadanusārato yogyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ekaikaṁ janam ityājñāpayāmi|


aparaṁ dvau trayo veśvarīyādeśavaktāraḥ svaṁ svamādeśaṁ kathayantu tadanye ca taṁ vicārayantu|


aiśvaraṁ vacaḥ kiṁ yuṣmatto niragamata? kevalaṁ yuṣmān vā tat kim upāgataṁ?


ātmiko mānavaḥ sarvvāṇi vicārayati kintu svayaṁ kenāpi na vicāryyate|


he bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmme śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣe|


aparam akṛtavivāhān janān prati prabhoḥ ko'pyādeśo mayā na labdhaḥ kintu prabhoranukampayā viśvāsyo bhūto'haṁ yad bhadraṁ manye tad vadāmi|


tathāca sā yadi niṣpatikā tiṣṭhati tarhi tasyāḥ kṣemaṁ bhaviṣyatīti mama bhāvaḥ| aparam īśvarasyātmā mamāpyanta rvidyata iti mayā budhyate|


ataḥ kaścana yadi manyate mama jñānamāsta iti tarhi tena yādṛśaṁ jñānaṁ ceṣṭitavyaṁ tādṛśaṁ kimapi jñānamadyāpi na labdhaṁ|


svapraśaṁsakānāṁ keṣāñcinmadhye svān gaṇayituṁ taiḥ svān upamātuṁ vā vayaṁ pragalbhā na bhavāmaḥ, yataste svaparimāṇena svān parimimate svaiśca svān upamibhate tasmāt nirbbodhā bhavanti ca|


yad dṛṣṭigocaraṁ tad yuṣmābhi rdṛśyatāṁ| ahaṁ khrīṣṭasya loka iti svamanasi yena vijñāyate sa yathā khrīṣṭasya bhavati vayam api tathā khrīṣṭasya bhavāma iti punarvivicya tena budhyatāṁ|


asmābhiranākhyāpito'paraḥ kaścid yīśu ryadi kenacid āgantukenākhyāpyate yuṣmābhiḥ prāgalabdha ātmā vā yadi labhyate prāgagṛhītaḥ susaṁvādo vā yadi gṛhyate tarhi manye yūyaṁ samyak sahiṣyadhve|


svaśarīrārthaṁ yena bījam upyate tena śarīrād vināśarūpaṁ śasyaṁ lapsyate kintvātmanaḥ kṛte yena bījam upyate tenātmato'nantajīvitarūpaṁ śasyaṁ lapsyate|


yuṣmākaṁ saralabhāvaṁ prabodhayitum ahaṁ dvitīyam idaṁ patraṁ likhāmi|


vayam īśvarāt jātāḥ, īśvaraṁ yo jānāti so'smadvākyāni gṛhlāti yaśceśvarāt jāto nahi so'smadvākyāni na gṛhlāti; anena vayaṁ satyātmānaṁ bhrāmakātmānañca paricinumaḥ|


kintu he priyatamāḥ, asmākaṁ prabho ryīśukhrīṣṭasya preritai ryad vākyaṁ pūrvvaṁ yuṣmabhyaṁ kathitaṁ tat smarata,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्