Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:34 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

34 aparañca yuṣmākaṁ vanitāḥ samitiṣu tūṣṇīmbhūtāstiṣṭhantu yataḥ śāstralikhitena vidhinā tāḥ kathāpracāraṇāt nivāritāstābhi rnighrābhi rbhavitavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 अपरञ्च युष्माकं वनिताः समितिषु तूष्णीम्भूतास्तिष्ठन्तु यतः शास्त्रलिखितेन विधिना ताः कथाप्रचारणात् निवारितास्ताभि र्निघ्राभि र्भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 অপৰঞ্চ যুষ্মাকং ৱনিতাঃ সমিতিষু তূষ্ণীম্ভূতাস্তিষ্ঠন্তু যতঃ শাস্ত্ৰলিখিতেন ৱিধিনা তাঃ কথাপ্ৰচাৰণাৎ নিৱাৰিতাস্তাভি ৰ্নিঘ্ৰাভি ৰ্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 অপরঞ্চ যুষ্মাকং ৱনিতাঃ সমিতিষু তূষ্ণীম্ভূতাস্তিষ্ঠন্তু যতঃ শাস্ত্রলিখিতেন ৱিধিনা তাঃ কথাপ্রচারণাৎ নিৱারিতাস্তাভি র্নিঘ্রাভি র্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 အပရဉ္စ ယုၐ္မာကံ ဝနိတား သမိတိၐု တူၐ္ဏီမ္ဘူတာသ္တိၐ္ဌန္တု ယတး ၑာသ္တြလိခိတေန ဝိဓိနာ တား ကထာပြစာရဏာတ် နိဝါရိတာသ္တာဘိ ရ္နိဃြာဘိ ရ္ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 aparanjca yuSmAkaM vanitAH samitiSu tUSNImbhUtAstiSThantu yataH zAstralikhitEna vidhinA tAH kathApracAraNAt nivAritAstAbhi rnighrAbhi rbhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:34
15 अन्तरसन्दर्भाः  

yuṣmābhirevaitad vivicyatāṁ, anāvṛtayā yoṣitā prārthanaṁ kiṁ sudṛśyaṁ bhavet?


ekaikasya puruṣasyottamāṅgasvarūpaḥ khrīṣṭaḥ, yoṣitaścottamāṅgasvarūpaḥ pumān, khrīṣṭasya cottamāṅgasvarūpa īśvaraḥ|


anācchāditottamāṅgayā yayā yoṣitā ca prārthanā kriyata īśvarīyavāṇī kathyate vā tayāpi svīyottamāṅgam avajñāyate yataḥ sā muṇḍitaśiraḥsadṛśā|


śāstra idaṁ likhitamāste, yathā, ityavocat pareśo'ham ābhāṣiṣya imān janān| bhāṣābhiḥ parakīyābhi rvaktraiśca paradeśibhiḥ| tathā mayā kṛte'pīme na grahīṣyanti madvacaḥ||


atastā yadi kimapi jijñāsante tarhi geheṣu patīn pṛcchantu yataḥ samitimadhye yoṣitāṁ kathākathanaṁ nindanīyaṁ|


ataeva yuṣmākam ekaiko jana ātmavat svayoṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ|


he yoṣitaḥ, yūyaṁ svāmināṁ vaśyā bhavata yatastadeva prabhave rocate|


vinītiṁ śucitvaṁ gṛhiṇītvaṁ saujanyaṁ svāminighnañcādiśeyustathā tvayā kathyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्