Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:27 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

27 yadi kaścid bhāṣāntaraṁ vivakṣati tarhyekasmin dine dvijanena trijanena vā parabhāाṣā kathyatāṁ tadadhikairna kathyatāṁ tairapi paryyāyānusārāt kathyatāṁ, ekena ca tadartho bodhyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 यदि कश्चिद् भाषान्तरं विवक्षति तर्ह्येकस्मिन् दिने द्विजनेन त्रिजनेन वा परभााषा कथ्यतां तदधिकैर्न कथ्यतां तैरपि पर्य्यायानुसारात् कथ्यतां, एकेन च तदर्थो बोध्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যদি কশ্চিদ্ ভাষান্তৰং ৱিৱক্ষতি তৰ্হ্যেকস্মিন্ দিনে দ্ৱিজনেন ত্ৰিজনেন ৱা পৰভাाষা কথ্যতাং তদধিকৈৰ্ন কথ্যতাং তৈৰপি পৰ্য্যাযানুসাৰাৎ কথ্যতাং, একেন চ তদৰ্থো বোধ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যদি কশ্চিদ্ ভাষান্তরং ৱিৱক্ষতি তর্হ্যেকস্মিন্ দিনে দ্ৱিজনেন ত্রিজনেন ৱা পরভাाষা কথ্যতাং তদধিকৈর্ন কথ্যতাং তৈরপি পর্য্যাযানুসারাৎ কথ্যতাং, একেন চ তদর্থো বোধ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယဒိ ကၑ္စိဒ် ဘာၐာန္တရံ ဝိဝက္ၐတိ တရှျေကသ္မိန် ဒိနေ ဒွိဇနေန တြိဇနေန ဝါ ပရဘာाၐာ ကထျတာံ တဒဓိကဲရ္န ကထျတာံ တဲရပိ ပရျျာယာနုသာရာတ် ကထျတာံ, ဧကေန စ တဒရ္ထော ဗောဓျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yadi kazcid bhASAntaraM vivakSati tarhyEkasmin dinE dvijanEna trijanEna vA parabhAाSA kathyatAM tadadhikairna kathyatAM tairapi paryyAyAnusArAt kathyatAM, EkEna ca tadarthO bOdhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:27
6 अन्तरसन्दर्भाः  

anyasmai duḥsādhyasādhanaśaktiranyasmai ceśvarīyādeśaḥ, anyasmai cātimānuṣikasyādeśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyate|


ataeva parabhāṣāvādī yad arthakaro'pi bhavet tat prārthayatāṁ|


yo janaḥ parabhāṣāṁ bhāṣate sa mānuṣān na sambhāṣate kintvīśvarameva yataḥ kenāpi kimapi na budhyate sa cātmanā nigūḍhavākyāni kathayati;


he bhrātaraḥ, sammilitānāṁ yuṣmākam ekena gītam anyenopadeśo'nyena parabhāṣānyena aiśvarikadarśanam anyenārthabodhakaṁ vākyaṁ labhyate kimetat? sarvvameva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|


kintvarthābhidhāyakaḥ ko'pi yadi na vidyate tarhi sa samitau vācaṁyamaḥ sthitveśvarāyātmane ca kathāṁ kathayatu|


yuṣmākaṁ sarvveṣāṁ parabhāṣābhāṣaṇam icchāmyahaṁ kintvīśvarīyādeśakathanam adhikamapīcchāmi| yataḥ samite rniṣṭhāyai yena svavākyānām artho na kriyate tasmāt parabhāṣāvādita īśvarīyādeśavādī śreyān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्