Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 samitibhukteṣu sarvveṣu ekasmin sthāne militvā parabhāṣāṁ bhāṣamāṇeṣu yadi jñānākāṅkṣiṇo'viśvāsino vā tatrāgaccheyustarhi yuṣmān unmattān kiṁ na vadiṣyanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 समितिभुक्तेषु सर्व्वेषु एकस्मिन् स्थाने मिलित्वा परभाषां भाषमाणेषु यदि ज्ञानाकाङ्क्षिणोऽविश्वासिनो वा तत्रागच्छेयुस्तर्हि युष्मान् उन्मत्तान् किं न वदिष्यन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 সমিতিভুক্তেষু সৰ্ৱ্ৱেষু একস্মিন্ স্থানে মিলিৎৱা পৰভাষাং ভাষমাণেষু যদি জ্ঞানাকাঙ্ক্ষিণোঽৱিশ্ৱাসিনো ৱা তত্ৰাগচ্ছেযুস্তৰ্হি যুষ্মান্ উন্মত্তান্ কিং ন ৱদিষ্যন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 সমিতিভুক্তেষু সর্ৱ্ৱেষু একস্মিন্ স্থানে মিলিৎৱা পরভাষাং ভাষমাণেষু যদি জ্ঞানাকাঙ্ক্ষিণোঽৱিশ্ৱাসিনো ৱা তত্রাগচ্ছেযুস্তর্হি যুষ্মান্ উন্মত্তান্ কিং ন ৱদিষ্যন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 သမိတိဘုက္တေၐု သရွွေၐု ဧကသ္မိန် သ္ထာနေ မိလိတွာ ပရဘာၐာံ ဘာၐမာဏေၐု ယဒိ ဇ္ဉာနာကာင်္က္ၐိဏော'ဝိၑွာသိနော ဝါ တတြာဂစ္ဆေယုသ္တရှိ ယုၐ္မာန် ဥန္မတ္တာန် ကိံ န ဝဒိၐျန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 samitibhuktESu sarvvESu Ekasmin sthAnE militvA parabhASAM bhASamANESu yadi jnjAnAkAgkSiNO'vizvAsinO vA tatrAgacchEyustarhi yuSmAn unmattAn kiM na vadiSyanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:23
6 अन्तरसन्दर्भाः  

tarhi yadā prabhuṁ nāpekṣiṣyate yasmin kṣaṇe so'cetanaśca sthāsyati tasminneva kṣaṇe tasya prabhurāgatya taṁ padabhraṣṭaṁ kṛtvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|


tato bahavo vyāharan eṣa bhūtagrasta unmattaśca, kuta etasya kathāṁ śṛṇutha?


apare kecit parihasya kathitavanta ete navīnadrākṣārasena mattā abhavan|


tasyamāṁ kathāṁ niśamya phīṣṭa uccaiḥ svareṇa kathitavān he paula tvam unmattosi bahuvidyābhyāsena tvaṁ hatajñāno jātaḥ|


prathamataḥ samitau samāgatānāṁ yuṣmākaṁ madhye bhedāḥ santīti vārttā mayā śrūyate tanmadhye kiñcit satyaṁ manyate ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्