Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 13:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 tat sarvvaṁ titikṣate sarvvatra viśvasiti sarvvatra bhadraṁ pratīkṣate sarvvaṁ sahate ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তৎ সৰ্ৱ্ৱং তিতিক্ষতে সৰ্ৱ্ৱত্ৰ ৱিশ্ৱসিতি সৰ্ৱ্ৱত্ৰ ভদ্ৰং প্ৰতীক্ষতে সৰ্ৱ্ৱং সহতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তৎ সর্ৱ্ৱং তিতিক্ষতে সর্ৱ্ৱত্র ৱিশ্ৱসিতি সর্ৱ্ৱত্র ভদ্রং প্রতীক্ষতে সর্ৱ্ৱং সহতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတ် သရွွံ တိတိက္ၐတေ သရွွတြ ဝိၑွသိတိ သရွွတြ ဘဒြံ ပြတီက္ၐတေ သရွွံ သဟတေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tat sarvvaM titikSatE sarvvatra vizvasiti sarvvatra bhadraM pratIkSatE sarvvaM sahatE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 13:7
29 अन्तरसन्दर्भाः  

mannamahetoḥ sarvve janā yuṣmān ṛृtīyiṣyante, kintu yaḥ śeṣaṁ yāvad dhairyyaṁ ghṛtvā sthāsyati, sa trāyiṣyate|


tadā yīśustamavadat yadi pratyetuṁ śaknoṣi tarhi pratyayine janāya sarvvaṁ sādhyam|


balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ soḍhavyaṁ na ca sveṣām iṣṭācāra ācaritavyaḥ|


vayaṁ pratyāśayā trāṇam alabhāmahi kintu pratyakṣavastuno yā pratyāśā sā pratyāśā nahi, yato manuṣyo yat samīkṣate tasya pratyāśāṁ kutaḥ kariṣyati?


prema cirasahiṣṇu hitaiṣi ca, prema nirdveṣam aśaṭhaṁ nirgarvvañca|


yuṣmāsu yo'dhikārastasya bhāgino yadyanye bhaveyustarhyasmābhistato'dhikaṁ kiṁ tasya bhāgibhi rna bhavitavyaṁ? adhikantu vayaṁ tenādhikāreṇa na vyavahṛtavantaḥ kintu khrīṣṭīyasusaṁvādasya ko'pi vyāghāto'smābhiryanna jāyeta tadarthaṁ sarvvaṁ sahāmahe|


yuṣmākam ekaiko janaḥ parasya bhāraṁ vahatvanena prakāreṇa khrīṣṭasya vidhiṁ pālayata|


tasmād yuṣmābhi ryāvanta upadravakleśāḥ sahyante teṣu yad dheैryyaṁ yaśca viśvāsaḥ prakāśyate tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahe|


yataḥ prabho rdāsena yuddham akarttavyaṁ kintu sarvvān prati śāntena śikṣādānecchukena sahiṣṇunā ca bhavitavyaṁ, vipakṣāśca tena namratvena cetitavyāḥ|


āntiyakhiyāyām ikaniye lūstrāyāñca māṁ prati yadyad aghaṭata yāṁścopadravān aham asahe sarvvametat tvam avagato'si kintu tatsarvvataḥ prabhu rmām uddhṛtavān|


kintu tvaṁ sarvvaviṣaye prabuddho bhava duḥkhabhogaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvena kuru ca|


ato hetorasmābhirapi tasyāpamānaṁ sahamānaiḥ śibirād bahistasya samīpaṁ gantavyaṁ|


yo janaḥ parīkṣāṁ sahate sa eva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svapremakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyate|


vayaṁ yat pāpebhyo nivṛtya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīreṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|


viśeṣataḥ parasparaṁ gāḍhaṁ prema kuruta, yataḥ, pāpānāmapi bāhulyaṁ premnaivācchādayiṣyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्