Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 13:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 aparañca yadyaham īśvarīyādeśāḍhyaḥ syāṁ sarvvāṇi guptavākyāni sarvvavidyāñca jānīyāṁ pūrṇaviśvāsaḥ san śailān sthānāntarīkarttuṁ śaknuyāñca kintu yadi premahīno bhaveyaṁ tarhyagaṇanīya eva bhavāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अपरञ्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অপৰঞ্চ যদ্যহম্ ঈশ্ৱৰীযাদেশাঢ্যঃ স্যাং সৰ্ৱ্ৱাণি গুপ্তৱাক্যানি সৰ্ৱ্ৱৱিদ্যাঞ্চ জানীযাং পূৰ্ণৱিশ্ৱাসঃ সন্ শৈলান্ স্থানান্তৰীকৰ্ত্তুং শক্নুযাঞ্চ কিন্তু যদি প্ৰেমহীনো ভৱেযং তৰ্হ্যগণনীয এৱ ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অপরঞ্চ যদ্যহম্ ঈশ্ৱরীযাদেশাঢ্যঃ স্যাং সর্ৱ্ৱাণি গুপ্তৱাক্যানি সর্ৱ্ৱৱিদ্যাঞ্চ জানীযাং পূর্ণৱিশ্ৱাসঃ সন্ শৈলান্ স্থানান্তরীকর্ত্তুং শক্নুযাঞ্চ কিন্তু যদি প্রেমহীনো ভৱেযং তর্হ্যগণনীয এৱ ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အပရဉ္စ ယဒျဟမ် ဤၑွရီယာဒေၑာဎျး သျာံ သရွွာဏိ ဂုပ္တဝါကျာနိ သရွွဝိဒျာဉ္စ ဇာနီယာံ ပူရ္ဏဝိၑွာသး သန် ၑဲလာန် သ္ထာနာန္တရီကရ္တ္တုံ ၑက္နုယာဉ္စ ကိန္တု ယဒိ ပြေမဟီနော ဘဝေယံ တရှျဂဏနီယ ဧဝ ဘဝါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 aparanjca yadyaham IzvarIyAdEzAPhyaH syAM sarvvANi guptavAkyAni sarvvavidyAnjca jAnIyAM pUrNavizvAsaH san zailAn sthAnAntarIkarttuM zaknuyAnjca kintu yadi prEmahInO bhavEyaM tarhyagaNanIya Eva bhavAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 13:2
38 अन्तरसन्दर्भाः  

tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vedituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tebhyo nādāyi|


tato mārgapārśva uḍumbaravṛkṣamekaṁ vilokya tatsamīpaṁ gatvā patrāṇi vinā kimapi na prāpya taṁ pādapaṁ provāca, adyārabhya kadāpi tvayi phalaṁ na bhavatu; tena tatkṣaṇāt sa uḍumbaramāhīruhaḥ śuṣkatāṁ gataḥ|


tato yīśustānuvāca, yuṣmānahaṁ satyaṁ vadāmi, yadi yūyamasandigdhāḥ pratītha, tarhi yūyamapi kevaloḍumvarapādapaṁ pratītthaṁ karttuṁ śakṣyatha, tanna, tvaṁ calitvā sāgare pateti vākyaṁ yuṣmābhirasmina śaile proktepi tadaiva tad ghaṭiṣyate|


aparañca barṇabbāḥ, śimon yaṁ nigraṁ vadanti, kurīnīyalūkiyo herodā rājñā saha kṛtavidyāाbhyāso minahem, śaulaścaite ye kiyanto janā bhaviṣyadvādina upadeṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,


he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati;


he bhrātaro yūyaṁ sadbhāvayuktāḥ sarvvaprakāreṇa jñānena ca sampūrṇāḥ parasparopadeśe ca tatparā ityahaṁ niścitaṁ jānāmi,


pūrvvakālikayugeṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsena grahaṇārthaṁ sadātanasyeśvarasyājñayā sarvvadeśīyalokān jñāpyate,


aparam ācchāditottamāṅgena yena puṁsā prārthanā kriyata īśvarīyavāṇī kathyate vā tena svīyottamāṅgam avajñāyate|


kecit kecit samitāvīśvareṇa prathamataḥ preritā dvitīyata īśvarīyādeśavaktārastṛtīyata upadeṣṭāro niyuktāḥ, tataḥ paraṁ kebhyo'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakṛtau lokaśāsane vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tena vyatāri|


martyasvargīyāṇāṁ bhāṣā bhāṣamāṇo'haṁ yadi premahīno bhaveyaṁ tarhi vādakatālasvarūpo ninādakāribherīsvarūpaśca bhavāmi|


aparaṁ yadyaham annadānena sarvvasvaṁ tyajeyaṁ dāhanāya svaśarīraṁ samarpayeyañca kintu yadi premahīno bhaveyaṁ tarhi tatsarvvaṁ madarthaṁ niṣphalaṁ bhavati|


premno lopaḥ kadāpi na bhaviṣyati, īśvarīyādeśakathanaṁ lopsyate parabhāṣābhāṣaṇaṁ nivarttiṣyate jñānamapi lopaṁ yāsyati|


aparaṁ dvau trayo veśvarīyādeśavaktāraḥ svaṁ svamādeśaṁ kathayantu tadanye ca taṁ vicārayantu|


ataeva he bhrātaraḥ, yūyam īśvarīyādeśakathanasāmarthyaṁ labdhuṁ yatadhvaṁ parabhāṣābhāṣaṇamapi yuṣmābhi rna nivāryyatāṁ|


parabhāṣāvādyātmana eva niṣṭhāṁ janayati kintvīśvarīyādeśavādī samite rniṣṭhāṁ janayati|


paśyatāhaṁ yuṣmabhyaṁ nigūḍhāṁ kathāṁ nivedayāmi|


yadi kaścid yīśukhrīṣṭe na prīyate tarhi sa śāpagrasto bhavet prabhurāyāti|


lokā asmān khrīṣṭasya paricārakān īśvarasya nigūṭhavākyadhanasyādhyakṣāṁśca manyantāṁ|


tvakchedaḥ sāro nahi tadvadatvakchedo'pi sāro nahi kintvīśvarasyājñānāṁ pālanameva|


devatābaliprasādabhakṣaṇe vayamidaṁ vidmo yat jaganmadhye ko'pi devo na vidyate, ekaśceśvaro dvitīyo nāstīti|


etenātmaślāghanenāhaṁ nirbbodha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yato mama praśaṁsā yuṣmābhireva karttavyāsīt| yadyapyam agaṇyo bhaveyaṁ tathāpi mukhyatamebhyaḥ preritebhyaḥ kenāpi prakāreṇa nāhaṁ nyūno'smi|


ahaṁ bravīmi yūyam ātmikācāraṁ kuruta śārīrikābhilāṣaṁ mā pūrayata|


kiñca premānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


yadi kaścana kṣudraḥ san svaṁ mahāntaṁ manyate tarhi tasyātmavañcanā jāyate|


ato yuṣmābhistat paṭhitvā khrīṣṭamadhi tasminnigūḍhe bhāve mama jñānaṁ kīdṛśaṁ tad bhotsyate|


ahañca yasya susaṁvādasya śṛṅkhalabaddhaḥ pracārakadūto'smi tam upayuktenotsāhena pracārayituṁ yathā śaknuyāṁ


tat nigūḍhaṁ vākyaṁ pūrvvayugeṣu pūrvvapuruṣebhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralokānāṁ sannidhau tena prākāśyata|


aparaṁ yasya mahattvaṁ sarvvasvīkṛtam īśvarabhaktestat nigūḍhavākyamidam īśvaro mānavadehe prakāśita ātmanā sapuṇyīkṛto dūtaiḥ sandṛṣṭaḥ sarvvajātīyānāṁ nikaṭe ghoṣito jagato viśvāsapātrībhūtastejaḥprāptaye svargaṁ nītaśceti|


yaḥ prema na karoti sa īśvaraṁ na jānāti yata īśvaraḥ premasvarūpaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्