Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 yato heto ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvve majjanenaikenātmanaikadehīkṛtāḥ sarvve caikātmabhuktā abhavāma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यतो हेतो र्यिहूदिभिन्नजातीयदासस्वतन्त्रा वयं सर्व्वे मज्जनेनैकेनात्मनैकदेहीकृताः सर्व्वे चैकात्मभुक्ता अभवाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যতো হেতো ৰ্যিহূদিভিন্নজাতীযদাসস্ৱতন্ত্ৰা ৱযং সৰ্ৱ্ৱে মজ্জনেনৈকেনাত্মনৈকদেহীকৃতাঃ সৰ্ৱ্ৱে চৈকাত্মভুক্তা অভৱাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যতো হেতো র্যিহূদিভিন্নজাতীযদাসস্ৱতন্ত্রা ৱযং সর্ৱ্ৱে মজ্জনেনৈকেনাত্মনৈকদেহীকৃতাঃ সর্ৱ্ৱে চৈকাত্মভুক্তা অভৱাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယတော ဟေတော ရျိဟူဒိဘိန္နဇာတီယဒါသသွတန္တြာ ဝယံ သရွွေ မဇ္ဇနေနဲကေနာတ္မနဲကဒေဟီကၖတား သရွွေ စဲကာတ္မဘုက္တာ အဘဝါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yatO hEtO ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvvE majjanEnaikEnAtmanaikadEhIkRtAH sarvvE caikAtmabhuktA abhavAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:13
36 अन्तरसन्दर्भाः  

aparam ahaṁ manaḥparāvarttanasūcakena majjanena yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattopi mahān, ahaṁ tadīyopānahau voḍhumapi nahi yogyosmi, sa yuṣmān vahnirūpe pavitra ātmani saṁmajjayiṣyati|


tadā yohan sarvvān vyājahāra, jale'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mocayitumapi na yogyosmi tādṛśa eko matto gurutaraḥ pumān eti, sa yuṣmān vahnirūpe pavitra ātmani majjayiṣyati|


aparañca tasya pūrṇatāyā vayaṁ sarvve kramaśaḥ kramaśonugrahaṁ prāptāḥ|


nāhamenaṁ pratyabhijñātavān iti satyaṁ kintu yo jale majjayituṁ māṁ prairayat sa evemāṁ kathāmakathayat yasyoparyyātmānam avatarantam avatiṣṭhantañca drakṣayasi saeva pavitre ātmani majjayiṣyati|


yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|


tato yīśuravadad īśvarasya yaddānaṁ tatkīdṛk pānīyaṁ pātuṁ mahyaṁ dehi ya itthaṁ tvāṁ yācate sa vā ka iti cedajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamṛtaṁ toyamadāsyat|


kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati|


ātmaiva jīvanadāyakaḥ vapu rniṣphalaṁ yuṣmabhyamahaṁ yāni vacāṁsi kathayāmi tānyātmā jīvanañca|


yohan jale majjitāvān kintvalpadinamadhye yūyaṁ pavitra ātmani majjitā bhaviṣyatha|


yīśukhrīṣṭe viśvāsakaraṇād īśvareṇa dattaṁ tat puṇyaṁ sakaleṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttate|


sa kiṁ kevalayihūdinām īśvaro bhavati? bhinnadeśinām īśvaro na bhavati? bhinnadeśināmapi bhavati;


aparañca sa yat sarvveṣām atvakchedināṁ viśvāsinām ādipuruṣo bhavet, te ca puṇyavattvena gaṇyeran;


ataeva viśvāsasyānāgatasamaye vayaṁ vyavasthādhīnāḥ santo viśvāsasyodayaṁ yāvad ruddhā ivārakṣyāmahe|


ato yuṣmanmadhye yihūdiyūnānino rdāsasvatantrayo ryoṣāpuruṣayośca ko'pi viśeṣo nāsti; sarvve yūyaṁ khrīṣṭe yīśāveka eva|


arthata īśvarasya śakteḥ prakāśāt tasyānugraheṇa yo varo mahyam adāyi tenāhaṁ yasya susaṁvādasya paricārako'bhavaṁ,


yuṣmākam ekaḥ prabhureko viśvāsa ekaṁ majjanaṁ, sarvveṣāṁ tātaḥ


sa khrīṣṭo'pi samitau prītavān tasyāḥ kṛte ca svaprāṇān tyaktavān yataḥ sa vākye jalamajjanena tāṁ pariṣkṛtya pāvayitum


dāsamuktayo ryena yat satkarmma kriyate tena tasya phalaṁ prabhuto lapsyata iti jānīta ca|


yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|


tena ca yihūdibhinnajātīyayośchinnatvagacchinnatvaco rmlecchaskuthīyayo rdāsamuktayośca ko'pi viśeṣo nāsti kintu sarvveṣu sarvvaḥ khrīṣṭa evāste|


tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyottamasaṁvedasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānenedānīm asmān uttārayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्