Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 he bhrātaraḥ, yūyaṁ yad ātmikān dāyān anavagatāstiṣṭhatha tadahaṁ nābhilaṣāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, यूयं यद् आत्मिकान् दायान् अनवगतास्तिष्ठथ तदहं नाभिलषामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, যূযং যদ্ আত্মিকান্ দাযান্ অনৱগতাস্তিষ্ঠথ তদহং নাভিলষামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, যূযং যদ্ আত্মিকান্ দাযান্ অনৱগতাস্তিষ্ঠথ তদহং নাভিলষামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ယူယံ ယဒ် အာတ္မိကာန် ဒါယာန် အနဝဂတာသ္တိၐ္ဌထ တဒဟံ နာဘိလၐာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, yUyaM yad AtmikAn dAyAn anavagatAstiSThatha tadahaM nAbhilaSAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:1
9 अन्तरसन्दर्भाः  

he bhrātṛgaṇa bhinnadeśīyalokānāṁ madhye yadvat tadvad yuṣmākaṁ madhyepi yathā phalaṁ bhuñje tadabhiprāyeṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyato'haṁ kintu yāvad adya tasmin gamane mama vighno jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhye|


he bhrātaraḥ, asmatpitṛpuruṣānadhi yūyaṁ yadajñātā na tiṣṭhateti mama vāñchā, te sarvve meghādhaḥsthitā babhūvuḥ sarvve samudramadhyena vavrajuḥ,


yaḥ kaścid ātmānam īśvarīyādeśavaktāram ātmanāviṣṭaṁ vā manyate sa yuṣmān prati mayā yad yat likhyate tatprabhunājñāpitam ītyurarī karotu|


he bhrātaraḥ, āśiyādeśe yaḥ kleśo'smān ākrāmyat taṁ yūyaṁ yad anavagatāstiṣṭhata tanmayā bhadraṁ na manyate| tenātiśaktikleśena vayamatīva pīḍitāstasmāt jīvanarakṣaṇe nirupāyā jātāśca,


sa eva ca kāṁścana preritān aparān bhaviṣyadvādino'parān susaṁvādapracārakān aparān pālakān upadeśakāṁśca niyuktavān|


he bhrātaraḥ nirāśā anye lokā iva yūyaṁ yanna śocedhvaṁ tadarthaṁ mahānidrāgatān lokānadhi yuṣmākam ajñānatā mayā nābhilaṣyate|


he priyatamāḥ, yūyam etadekaṁ vākyam anavagatā mā bhavata yat prabhoḥ sākṣād dinamekaṁ varṣasahasravad varṣasahasrañca dinaikavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्