Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 parakarasamarpaṇakṣapāyāṁ prabhu ryīśuḥ pūpamādāyeśvaraṁ dhanyaṁ vyāhṛtya taṁ bhaṅktvā bhāṣitavān yuṣmābhiretad gṛhyatāṁ bhujyatāñca tad yuṣmatkṛte bhagnaṁ mama śarīraṁ; mama smaraṇārthaṁ yuṣmābhiretat kriyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 परकरसमर्पणक्षपायां प्रभु र्यीशुः पूपमादायेश्वरं धन्यं व्याहृत्य तं भङ्क्त्वा भाषितवान् युष्माभिरेतद् गृह्यतां भुज्यताञ्च तद् युष्मत्कृते भग्नं मम शरीरं; मम स्मरणार्थं युष्माभिरेतत् क्रियतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 পৰকৰসমৰ্পণক্ষপাযাং প্ৰভু ৰ্যীশুঃ পূপমাদাযেশ্ৱৰং ধন্যং ৱ্যাহৃত্য তং ভঙ্ক্ত্ৱা ভাষিতৱান্ যুষ্মাভিৰেতদ্ গৃহ্যতাং ভুজ্যতাঞ্চ তদ্ যুষ্মৎকৃতে ভগ্নং মম শৰীৰং; মম স্মৰণাৰ্থং যুষ্মাভিৰেতৎ ক্ৰিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 পরকরসমর্পণক্ষপাযাং প্রভু র্যীশুঃ পূপমাদাযেশ্ৱরং ধন্যং ৱ্যাহৃত্য তং ভঙ্ক্ত্ৱা ভাষিতৱান্ যুষ্মাভিরেতদ্ গৃহ্যতাং ভুজ্যতাঞ্চ তদ্ যুষ্মৎকৃতে ভগ্নং মম শরীরং; মম স্মরণার্থং যুষ্মাভিরেতৎ ক্রিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ပရကရသမရ္ပဏက္ၐပါယာံ ပြဘု ရျီၑုး ပူပမာဒါယေၑွရံ ဓနျံ ဝျာဟၖတျ တံ ဘင်္က္တွာ ဘာၐိတဝါန် ယုၐ္မာဘိရေတဒ် ဂၖဟျတာံ ဘုဇျတာဉ္စ တဒ် ယုၐ္မတ္ကၖတေ ဘဂ္နံ မမ ၑရီရံ; မမ သ္မရဏာရ္ထံ ယုၐ္မာဘိရေတတ် ကြိယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 parakarasamarpaNakSapAyAM prabhu ryIzuH pUpamAdAyEzvaraM dhanyaM vyAhRtya taM bhagktvA bhASitavAn yuSmAbhirEtad gRhyatAM bhujyatAnjca tad yuSmatkRtE bhagnaM mama zarIraM; mama smaraNArthaM yuSmAbhirEtat kriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:24
20 अन्तरसन्दर्भाः  

atohaṁ yuṣmān tathyaṁ vadāmi sarvvasmin jagati yatra yatraiṣa susamācāraḥ pracāriṣyate, tatra tatraitasyā nāryyāḥ smaraṇārtham karmmedaṁ pracāriṣyate|


prabhuto ya upadeśo mayā labdho yuṣmāsu samarpitaśca sa eṣaḥ|


punaśca bhejanāt paraṁ tathaiva kaṁsam ādāya tenoktaṁ kaṁso'yaṁ mama śoṇitena sthāpito nūtananiyamaḥ; yativāraṁ yuṣmābhiretat pīyate tativāraṁ mama smaraṇārthaṁ pīyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्