Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:33 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

33 ahamapyātmahitam aceṣṭamāno bahūnāṁ paritrāṇārthaṁ teṣāṁ hitaṁ ceṣṭamānaḥ sarvvaviṣaye sarvveṣāṁ tuṣṭikaro bhavāmītyanenāhaṁ yadvat khrīṣṭasyānugāmī tadvad yūyaṁ mamānugāmino bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অহমপ্যাত্মহিতম্ অচেষ্টমানো বহূনাং পৰিত্ৰাণাৰ্থং তেষাং হিতং চেষ্টমানঃ সৰ্ৱ্ৱৱিষযে সৰ্ৱ্ৱেষাং তুষ্টিকৰো ভৱামীত্যনেনাহং যদ্ৱৎ খ্ৰীষ্টস্যানুগামী তদ্ৱদ্ যূযং মমানুগামিনো ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অহমপ্যাত্মহিতম্ অচেষ্টমানো বহূনাং পরিত্রাণার্থং তেষাং হিতং চেষ্টমানঃ সর্ৱ্ৱৱিষযে সর্ৱ্ৱেষাং তুষ্টিকরো ভৱামীত্যনেনাহং যদ্ৱৎ খ্রীষ্টস্যানুগামী তদ্ৱদ্ যূযং মমানুগামিনো ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အဟမပျာတ္မဟိတမ် အစေၐ္ဋမာနော ဗဟူနာံ ပရိတြာဏာရ္ထံ တေၐာံ ဟိတံ စေၐ္ဋမာနး သရွွဝိၐယေ သရွွေၐာံ တုၐ္ဋိကရော ဘဝါမီတျနေနာဟံ ယဒွတ် ခြီၐ္ဋသျာနုဂါမီ တဒွဒ် ယူယံ မမာနုဂါမိနော ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 ahamapyAtmahitam acESTamAnO bahUnAM paritrANArthaM tESAM hitaM cESTamAnaH sarvvaviSayE sarvvESAM tuSTikarO bhavAmItyanEnAhaM yadvat khrISTasyAnugAmI tadvad yUyaM mamAnugAminO bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:33
12 अन्तरसन्दर्भाः  

tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|


tadvadasmākaṁ bahutve'pi sarvve vayaṁ khrīṣṭe ekaśarīrāḥ parasparam aṅgapratyaṅgatvena bhavāmaḥ|


ātmahitaḥ kenāpi na ceṣṭitavyaḥ kintu sarvvaiḥ parahitaśceṣṭitavyaḥ|


aparaṁ tat kutsitaṁ nācarati, ātmaceṣṭāṁ na kurute sahasā na krudhyati parāniṣṭaṁ na cintayati,


paśyata tṛtīyavāraṁ yuुṣmatsamīpaṁ gantumudyato'smi tatrāpyahaṁ yuṣmān bhārākrāntān na kariṣyāmi| yuṣmākaṁ sampattimahaṁ na mṛgaye kintu yuṣmāneva, yataḥ pitroḥ kṛte santānānāṁ dhanasañcayo'nupayuktaḥ kintu santānānāṁ kṛte pitro rdhanasañcaya upayuktaḥ|


yuṣmākaṁ samīpe vayaṁ puna rdoṣakṣālanakathāṁ kathayāma iti kiṁ budhyadhve? he priyatamāḥ, yuṣmākaṁ niṣṭhārthaṁ vayamīśvarasya samakṣaṁ khrīṣṭena sarvvāṇyetāni kathayāmaḥ|


sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣebhyo rocituṁ yate? yadyaham idānīmapi mānuṣebhyo ruruciṣeya tarhi khrīṣṭasya paricārako na bhavāmi|


yato'pare sarvve yīśoḥ khrīṣṭasya viṣayān na cintayanta ātmaviṣayān cintayanti|


aparaṁ bhinnajātīyalokānāṁ paritrāṇārthaṁ teṣāṁ madhye susaṁvādaghoṣaṇād asmān pratiṣedhanti cetthaṁ svīyapāpānāṁ parimāṇam uttarottaraṁ pūrayanti, kintu teṣām antakārī krodhastān upakramate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्