Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 tato'smatprabho ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvo na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ततोऽस्मत्प्रभो र्यीशुख्रीष्टस्य पुनरागमनं प्रतीक्षमाणानां युष्माकं कस्यापि वरस्याभावो न भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ততোঽস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য পুনৰাগমনং প্ৰতীক্ষমাণানাং যুষ্মাকং কস্যাপি ৱৰস্যাভাৱো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ততোঽস্মৎপ্রভো র্যীশুখ্রীষ্টস্য পুনরাগমনং প্রতীক্ষমাণানাং যুষ্মাকং কস্যাপি ৱরস্যাভাৱো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတော'သ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ ပုနရာဂမနံ ပြတီက္ၐမာဏာနာံ ယုၐ္မာကံ ကသျာပိ ဝရသျာဘာဝေါ န ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tatO'smatprabhO ryIzukhrISTasya punarAgamanaM pratIkSamANAnAM yuSmAkaM kasyApi varasyAbhAvO na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:7
25 अन्तरसन्दर्भाः  

yā daśa kanyāḥ pradīpān gṛhlatyo varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādṛśyaṁ bhaviṣyati|


prabhu rvivāhādāgatya yadaiva dvāramāhanti tadaiva dvāraṁ mocayituṁ yathā bhṛtyā apekṣya tiṣṭhanti tathā yūyamapi tiṣṭhata|


yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apekṣate|


kevalaḥ sa iti nahi kintu prathamajātaphalasvarūpam ātmānaṁ prāptā vayamapi dattakaputratvapadaprāptim arthāt śarīrasya muktiṁ pratīkṣamāṇāstadvad antarārttarāvaṁ kurmmaḥ|


ata upayuktasamayāt pūrvvam arthataḥ prabhorāgamanāt pūrvvaṁ yuṣmābhi rvicāro na kriyatāṁ| prabhurāgatya timireṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ekaikasya praśaṁsā bhaviṣyati|


mama pālanārthaṁ yūyaṁ mayā bhārākrāntā nābhavataitad ekaṁ nyūnatvaṁ vināparābhyaḥ samitibhyo yuṣmākaṁ kiṁ nyūnatvaṁ jātaṁ? anena mama doṣaṁ kṣamadhvaṁ|


yato vayam ātmanā viśvāsāt puṇyalābhāśāsiddhaṁ pratīkṣāmahe|


kintvasmākaṁ janapadaḥ svarge vidyate tasmāccāgamiṣyantaṁ trātāraṁ prabhuṁ yīśukhrīṣṭaṁ vayaṁ pratīkṣāmahe|


asmākaṁ jīvanasvarūpaḥ khrīṣṭo yadā prakāśiṣyate tadā tena sārddhaṁ yūyamapi vibhavena prakāśiṣyadhve|


mṛtagaṇamadhyācca tenotthāpitasya putrasyārthata āgāmikrodhād asmākaṁ nistārayitu ryīśoḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam etat sarvvaṁ te lokāḥ svayam asmān jñāpayanti|


kliśyamānebhyo yuṣmabhyaṁ śāntidānam īśvareṇa nyāyyaṁ bhotsyate;


śeṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyate tacca tasmin mahādine yathārthavicārakeṇa prabhunā mahyaṁ dāyiṣyate kevalaṁ mahyam iti nahi kintu yāvanto lokāstasyāgamanam ākāṅkṣante tebhyaḥ sarvvebhyo 'pi dāyiṣyate|


paramasukhasyāśām arthato 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyodayaṁ pratīkṣāmahe|


tadvat khrīṣṭo'pi bahūnāṁ pāpavahanārthaṁ balirūpeṇaikakṛtva utsasṛje, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san ye taṁ pratīkṣante teṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


ataeva yūyaṁ manaḥkaṭibandhanaṁ kṛtvā prabuddhāḥ santo yīśukhrīṣṭasya prakāśasamaye yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|


kintu khrīṣṭena kleśānāṁ sahabhāgitvād ānandata tena tasya pratāpaprakāśe'pyānanandena praphullā bhaviṣyatha|


tena pradhānapālaka upasthite yūyam amlānaṁ gauravakirīṭaṁ lapsyadhve|


tasyeśvaradinasyāgamanaṁ pratīkṣamāṇairākāṅkṣamāṇaiśca yūṣmābhi rdharmmācāreśvarabhaktibhyāṁ kīdṛśai rlokai rbhavitavyaṁ?


he priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahe paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gate vayaṁ tasya sadṛśā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādṛśo 'sti tādṛśo 'smābhirdarśiṣyate|


īśvarasya premnā svān rakṣata, anantajīvanāya cāsmākaṁ prabho ryīśukhrīṣṭasya kṛpāṁ pratīkṣadhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्