Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 vayañca kruśe hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracāro yihūdīyai rvighna iva bhinnadeśīyaiśca pralāpa iva manyate,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 वयञ्च क्रुशे हतं ख्रीष्टं प्रचारयामः। तस्य प्रचारो यिहूदीयै र्विघ्न इव भिन्नदेशीयैश्च प्रलाप इव मन्यते,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ৱযঞ্চ ক্ৰুশে হতং খ্ৰীষ্টং প্ৰচাৰযামঃ| তস্য প্ৰচাৰো যিহূদীযৈ ৰ্ৱিঘ্ন ইৱ ভিন্নদেশীযৈশ্চ প্ৰলাপ ইৱ মন্যতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ৱযঞ্চ ক্রুশে হতং খ্রীষ্টং প্রচারযামঃ| তস্য প্রচারো যিহূদীযৈ র্ৱিঘ্ন ইৱ ভিন্নদেশীযৈশ্চ প্রলাপ ইৱ মন্যতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဝယဉ္စ ကြုၑေ ဟတံ ခြီၐ္ဋံ ပြစာရယာမး၊ တသျ ပြစာရော ယိဟူဒီယဲ ရွိဃ္န ဣဝ ဘိန္နဒေၑီယဲၑ္စ ပြလာပ ဣဝ မနျတေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 vayanjca kruzE hataM khrISTaM pracArayAmaH| tasya pracArO yihUdIyai rvighna iva bhinnadEzIyaizca pralApa iva manyatE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:23
22 अन्तरसन्दर्भाः  

tato yīśunā nigaditaṁ svadeśīyajanānāṁ madhyaṁ vinā bhaviṣyadvādī kutrāpyanyatra nāsammānyo bhavatī|


tataḥ paraṁ śimiyon tebhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyelo vaṁśamadhye bahūnāṁ pātanāyotthāpanāya ca tathā virodhapātraṁ bhavituṁ, bahūnāṁ guptamanogatānāṁ prakaṭīkaraṇāya bālakoyaṁ niyuktosti|


yato heto rye vinaśyanti te tāṁ kruśasya vārttāṁ pralāpamiva manyante kiñca paritrāṇaṁ labhamāneṣvasmāsu sā īśvarīyaśaktisvarūpā|


īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|


tathā varttamānalokān saṁsthitibhraṣṭān karttum īśvaro jagato'pakṛṣṭān heyān avarttamānāṁścābhirocitavān|


prāṇī manuṣya īśvarīyātmanaḥ śikṣāṁ na gṛhlāti yata ātmikavicāreṇa sā vicāryyeti hetoḥ sa tāṁ pralāpamiva manyate boddhuñca na śaknoti|


yato yīśukhrīṣṭaṁ tasya kruśe hatatvañca vinā nānyat kimapi yuṣmanmadhye jñāpayituṁ vihitaṁ buddhavān|


khrīṣṭasya kṛte vayaṁ mūḍhāḥ kintu yūyaṁ khrīṣṭena jñāninaḥ, vayaṁ durbbalā yūyañca sabalāḥ, yūyaṁ sammānitā vayañcāpamānitāḥ|


vayaṁ svān ghoṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumevāsmāṁśca yīśoḥ kṛte yuṣmākaṁ paricārakān ghoṣayāmaḥ|


he nirbbodhā gālātilokāḥ, yuṣmākaṁ madhye kruśe hata iva yīśuḥ khrīṣṭo yuṣmākaṁ samakṣaṁ prakāśita āsīt ato yūyaṁ yathā satyaṁ vākyaṁ na gṛhlītha tathā kenāmuhyata?


parantu he bhrātaraḥ, yadyaham idānīm api tvakchedaṁ pracārayeyaṁ tarhi kuta upadravaṁ bhuñjiya? tatkṛte kruśaṁ nirbbādham abhaviṣyat|


kintu yenāhaṁ saṁsārāya hataḥ saṁsāro'pi mahyaṁ hatastadasmatprabho ryīśukhrīṣṭasya kruśaṁ vinānyatra kutrāpi mama ślāghanaṁ kadāpi na bhavatu|


sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|


te cāviśvāsād vākyena skhalanti skhalane ca niyuktāḥ santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्