Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 yato heto rye vinaśyanti te tāṁ kruśasya vārttāṁ pralāpamiva manyante kiñca paritrāṇaṁ labhamāneṣvasmāsu sā īśvarīyaśaktisvarūpā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यतो हेतो र्ये विनश्यन्ति ते तां क्रुशस्य वार्त्तां प्रलापमिव मन्यन्ते किञ्च परित्राणं लभमानेष्वस्मासु सा ईश्वरीयशक्तिस्वरूपा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যতো হেতো ৰ্যে ৱিনশ্যন্তি তে তাং ক্ৰুশস্য ৱাৰ্ত্তাং প্ৰলাপমিৱ মন্যন্তে কিঞ্চ পৰিত্ৰাণং লভমানেষ্ৱস্মাসু সা ঈশ্ৱৰীযশক্তিস্ৱৰূপা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যতো হেতো র্যে ৱিনশ্যন্তি তে তাং ক্রুশস্য ৱার্ত্তাং প্রলাপমিৱ মন্যন্তে কিঞ্চ পরিত্রাণং লভমানেষ্ৱস্মাসু সা ঈশ্ৱরীযশক্তিস্ৱরূপা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယတော ဟေတော ရျေ ဝိနၑျန္တိ တေ တာံ ကြုၑသျ ဝါရ္တ္တာံ ပြလာပမိဝ မနျန္တေ ကိဉ္စ ပရိတြာဏံ လဘမာနေၐွသ္မာသု သာ ဤၑွရီယၑက္တိသွရူပါ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yatO hEtO ryE vinazyanti tE tAM kruzasya vArttAM pralApamiva manyantE kinjca paritrANaM labhamAnESvasmAsu sA IzvarIyazaktisvarUpA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:18
21 अन्तरसन्दर्भाः  

yeyaṁ kathā bhaviṣyadvādināṁ grantheṣu likhitāste sāvadhānā bhavata sa kathā yathā yuṣmān prati na ghaṭate|


kintvipikūrīyamatagrahiṇaḥ stoyikīyamatagrāhiṇaśca kiyanto janāstena sārddhaṁ vyavadanta| tatra kecid akathayan eṣa vācālaḥ kiṁ vaktum icchati? apare kecid eṣa janaḥ keṣāñcid videśīyadevānāṁ pracāraka ityanumīyate yataḥ sa yīśum utthitiñca pracārayat|


tadā śmaśānād utthānasya kathāṁ śrutvā kecid upāhaman, kecidavadan enāṁ kathāṁ punarapi tvattaḥ śroṣyāmaḥ|


parameśvaro dine dine paritrāṇabhājanai rmaṇḍalīm avarddhayat|


yataḥ khrīṣṭasya susaṁvādo mama lajjāspadaṁ nahi sa īśvarasya śaktisvarūpaḥ san ā yihūdīyebhyo 'nyajātīyān yāvat sarvvajātīyānāṁ madhye yaḥ kaścid tatra viśvasiti tasyaiva trāṇaṁ janayati|


īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|


yuṣmākaṁ viśvāso yadi vitatho na bhavet tarhi susaṁvādayuktāni mama vākyāni smaratāṁ yuṣmākaṁ tena susaṁvādena paritrāṇaṁ jāyate|


prāṇī manuṣya īśvarīyātmanaḥ śikṣāṁ na gṛhlāti yata ātmikavicāreṇa sā vicāryyeti hetoḥ sa tāṁ pralāpamiva manyate boddhuñca na śaknoti|


yato yīśukhrīṣṭaṁ tasya kruśe hatatvañca vinā nānyat kimapi yuṣmanmadhye jñāpayituṁ vihitaṁ buddhavān|


yasmādihalokasya jñānam īśvarasya sākṣāt mūḍhatvameva| etasmin likhitamapyāste, tīkṣṇā yā jñānināṁ buddhistayā tān dharatīśvaraḥ|


khrīṣṭasya kṛte vayaṁ mūḍhāḥ kintu yūyaṁ khrīṣṭena jñāninaḥ, vayaṁ durbbalā yūyañca sabalāḥ, yūyaṁ sammānitā vayañcāpamānitāḥ|


asmākaṁ yuddhāstrāṇi ca na śārīrikāni kintvīśvareṇa durgabhañjanāya prabalāni bhavanti,


asmābhi rghoṣitaḥ susaṁvādo yadi pracchannaḥ; syāt tarhi ye vinaṁkṣyanti teṣāmeva dṛṣṭitaḥ sa pracchannaḥ;


yato'smākaṁ susaṁvādaḥ kevalaśabdena yuṣmān na praviśya śaktyā pavitreṇātmanā mahotsāhena ca yuṣmān prāviśat| vayantu yuṣmākaṁ kṛte yuṣmanmadhye kīdṛśā abhavāma tad yuṣmābhi rjñāyate|


yato hetoste paritrāṇaprāptaye satyadharmmasyānurāgaṁ na gṛhītavantastasmāt kāraṇād


yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|


īśvarasya vādo'maraḥ prabhāvaviśiṣṭaśca sarvvasmād dvidhārakhaṅgādapi tīkṣṇaḥ, aparaṁ prāṇātmano rgranthimajjayośca paribhedāya vicchedakārī manasaśca saṅkalpānām abhipretānāñca vicārakaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्