Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 mamābhipretamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyo'ham āpalloḥ śiṣyo'haṁ kaiphāḥ śiṣyo'haṁ khrīṣṭasya śiṣyo'hamiti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ममाभिप्रेतमिदं युष्माकं कश्चित् कश्चिद् वदति पौलस्य शिष्योऽहम् आपल्लोः शिष्योऽहं कैफाः शिष्योऽहं ख्रीष्टस्य शिष्योऽहमिति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 মমাভিপ্ৰেতমিদং যুষ্মাকং কশ্চিৎ কশ্চিদ্ ৱদতি পৌলস্য শিষ্যোঽহম্ আপল্লোঃ শিষ্যোঽহং কৈফাঃ শিষ্যোঽহং খ্ৰীষ্টস্য শিষ্যোঽহমিতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 মমাভিপ্রেতমিদং যুষ্মাকং কশ্চিৎ কশ্চিদ্ ৱদতি পৌলস্য শিষ্যোঽহম্ আপল্লোঃ শিষ্যোঽহং কৈফাঃ শিষ্যোঽহং খ্রীষ্টস্য শিষ্যোঽহমিতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 မမာဘိပြေတမိဒံ ယုၐ္မာကံ ကၑ္စိတ် ကၑ္စိဒ် ဝဒတိ ပေါ်လသျ ၑိၐျော'ဟမ် အာပလ္လေား ၑိၐျော'ဟံ ကဲဖား ၑိၐျော'ဟံ ခြီၐ္ဋသျ ၑိၐျော'ဟမိတိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 mamAbhiprEtamidaM yuSmAkaM kazcit kazcid vadati paulasya ziSyO'ham ApallOH ziSyO'haM kaiphAH ziSyO'haM khrISTasya ziSyO'hamiti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:12
20 अन्तरसन्दर्भाः  

kintu yūyaṁ gurava iti sambodhanīyā mā bhavata, yato yuṣmākam ekaḥ khrīṣṭaeva guru


paścāt sa taṁ yiśoḥ samīpam ānayat| tadā yīśustaṁ dṛṣṭvāvadat tvaṁ yūnasaḥ putraḥ śimon kintu tvannāmadheyaṁ kaiphāḥ vā pitaraḥ arthāt prastaro bhaviṣyati|


tasminneva samaye sikandariyānagare jāta āpallonāmā śāstravit suvaktā yihūdīya eko jana iphiṣanagaram āgatavān|


karinthanagara āpallasaḥ sthitikāle paula uttarapradeśairāgacchan iphiṣanagaram upasthitavān| tatra katipayaśiṣyān sākṣat prāpya tān apṛcchat,


he mama bhrātaro yuṣmanmadhye vivādā jātā iti vārttāmahaṁ kloyyāḥ parijanai rjñāpitaḥ|


sa cāgre kaiphai tataḥ paraṁ dvādaśaśiṣyebhyo darśanaṁ dattavān|


he bhrātaraḥ, yuṣmān prati vyāharāmi, īśvarasya rājye raktamāṁsayoradhikāro bhavituṁ na śaknoti, akṣayatve ca kṣayasyādhikāro na bhaviṣyati|


āpalluṁ bhrātaramadhyahaṁ nivedayāmi bhrātṛbhiḥ sākaṁ so'pi yad yuṣmākaṁ samīpaṁ vrajet tadarthaṁ mayā sa punaḥ punaryācitaḥ kintvidānīṁ gamanaṁ sarvvathā tasmai nārocata, itaḥparaṁ susamayaṁ prāpya sa gamiṣyati|


he bhrātaraḥ sarvvāṇyetāni mayātmānam āpallavañcoddiśya kathitāni tasyaitat kāraṇaṁ yuyaṁ yathā śāstrīyavidhimatikramya mānavam atīva nādariṣyadhba ītthañcaikena vaiparītyād apareṇa na ślāghiṣyadhba etādṛśīṁ śikṣāmāvayordṛṣṭāntāt lapsyadhve|


he bhrātaro'hamidaṁ bravīmi, itaḥ paraṁ samayo'tīva saṁkṣiptaḥ,


anye preritāḥ prabho rbhrātarau kaiphāśca yat kurvvanti tadvat kāñcit dharmmabhaginīṁ vyūhya tayā sārddhaṁ paryyaṭituṁ vayaṁ kiṁ na śaknumaḥ?


yad dṛṣṭigocaraṁ tad yuṣmābhi rdṛśyatāṁ| ahaṁ khrīṣṭasya loka iti svamanasi yena vijñāyate sa yathā khrīṣṭasya bhavati vayam api tathā khrīṣṭasya bhavāma iti punarvivicya tena budhyatāṁ|


aparamapi vyāharāmi kenacit kṣudrabhāvena bījeṣūpteṣu svalpāni śasyāni karttiṣyante, kiñca kenacid bahudabhavena bījeṣūpteṣu bahūni śasyāni karttiṣyante|


ato mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā ye yākūb kaiphā yohan caite sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


ataevāhaṁ vadāmi, īśvareṇa yo niyamaḥ purā khrīṣṭamadhi niracāyi tataḥ paraṁ triṁśadadhikacatuḥśatavatsareṣu gateṣu sthāpitā vyavasthā taṁ niyamaṁ nirarthakīkṛtya tadīyapratijñā loptuṁ na śaknoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्