1 कुरिन्थियों 1:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script10 he bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinaye'haṁ sarvvai ryuṣmābhirekarūpāṇi vākyāni kathyantāṁ yuṣmanmadhye bhinnasaṅghātā na bhavantu manovicārayoraikyena yuṣmākaṁ siddhatvaṁ bhavatu| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari10 हे भ्रातरः, अस्माकं प्रभुयीशुख्रीष्टस्य नाम्ना युष्मान् विनयेऽहं सर्व्वै र्युष्माभिरेकरूपाणि वाक्यानि कथ्यन्तां युष्मन्मध्ये भिन्नसङ्घाता न भवन्तु मनोविचारयोरैक्येन युष्माकं सिद्धत्वं भवतु। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 হে ভ্ৰাতৰঃ, অস্মাকং প্ৰভুযীশুখ্ৰীষ্টস্য নাম্না যুষ্মান্ ৱিনযেঽহং সৰ্ৱ্ৱৈ ৰ্যুষ্মাভিৰেকৰূপাণি ৱাক্যানি কথ্যন্তাং যুষ্মন্মধ্যে ভিন্নসঙ্ঘাতা ন ভৱন্তু মনোৱিচাৰযোৰৈক্যেন যুষ্মাকং সিদ্ধৎৱং ভৱতু| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 হে ভ্রাতরঃ, অস্মাকং প্রভুযীশুখ্রীষ্টস্য নাম্না যুষ্মান্ ৱিনযেঽহং সর্ৱ্ৱৈ র্যুষ্মাভিরেকরূপাণি ৱাক্যানি কথ্যন্তাং যুষ্মন্মধ্যে ভিন্নসঙ্ঘাতা ন ভৱন্তু মনোৱিচারযোরৈক্যেন যুষ্মাকং সিদ্ধৎৱং ভৱতু| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ဟေ ဘြာတရး, အသ္မာကံ ပြဘုယီၑုခြီၐ္ဋသျ နာမ္နာ ယုၐ္မာန် ဝိနယေ'ဟံ သရွွဲ ရျုၐ္မာဘိရေကရူပါဏိ ဝါကျာနိ ကထျန္တာံ ယုၐ္မန္မဓျေ ဘိန္နသင်္ဃာတာ န ဘဝန္တု မနောဝိစာရယောရဲကျေန ယုၐ္မာကံ သိဒ္ဓတွံ ဘဝတု၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script10 hE bhrAtaraH, asmAkaM prabhuyIzukhrISTasya nAmnA yuSmAn vinayE'haM sarvvai ryuSmAbhirEkarUpANi vAkyAni kathyantAM yuSmanmadhyE bhinnasagghAtA na bhavantu manOvicArayOraikyEna yuSmAkaM siddhatvaM bhavatu| अध्यायं द्रष्टव्यम् |
yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|