Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 1:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 tasmaad yo naro .anindita ekasyaa yo.sita.h svaamii vi"svaasinaam apacayasyaavaadhyatvasya vaa do.se.naaliptaanaa nca santaanaanaa.m janako bhavati sa eva yogya.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तस्माद् यो नरो ऽनिन्दित एकस्या योषितः स्वामी विश्वासिनाम् अपचयस्यावाध्यत्वस्य वा दोषेणालिप्तानाञ्च सन्तानानां जनको भवति स एव योग्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তস্মাদ্ যো নৰো ঽনিন্দিত একস্যা যোষিতঃ স্ৱামী ৱিশ্ৱাসিনাম্ অপচযস্যাৱাধ্যৎৱস্য ৱা দোষেণালিপ্তানাঞ্চ সন্তানানাং জনকো ভৱতি স এৱ যোগ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তস্মাদ্ যো নরো ঽনিন্দিত একস্যা যোষিতঃ স্ৱামী ৱিশ্ৱাসিনাম্ অপচযস্যাৱাধ্যৎৱস্য ৱা দোষেণালিপ্তানাঞ্চ সন্তানানাং জনকো ভৱতি স এৱ যোগ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တသ္မာဒ် ယော နရော 'နိန္ဒိတ ဧကသျာ ယောၐိတး သွာမီ ဝိၑွာသိနာမ် အပစယသျာဝါဓျတွသျ ဝါ ဒေါၐေဏာလိပ္တာနာဉ္စ သန္တာနာနာံ ဇနကော ဘဝတိ သ ဧဝ ယောဂျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tasmAd yO narO 'nindita EkasyA yOSitaH svAmI vizvAsinAm apacayasyAvAdhyatvasya vA dOSENAliptAnAnjca santAnAnAM janakO bhavati sa Eva yOgyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 1:6
18 अन्तरसन्दर्भाः  

yihuudaade"siiyaherodnaamake raajatva.m kurvvati abiiyayaajakasya paryyaayaadhikaarii sikhariyanaamaka eko yaajako haaro.nava.m"sodbhavaa ilii"sevaakhyaa


sarvvanaa"sajanakena suraapaanena mattaa maa bhavata kintvaatmanaa puuryyadhva.m|


he bhraatara.h, yu.smaan vinayaamahe yuuyam avihitaacaari.no lokaan bhartsayadhva.m, k.sudramanasa.h saantvayata, durbbalaan upakuruta, sarvvaan prati sahi.s.navo bhavata ca|


apara.m saa vyavasthaa dhaarmmikasya viruddhaa na bhavati kintvadhaarmmiko .avaadhyo du.s.ta.h paapi.s.tho .apavitro .a"suci.h pit.rhantaa maat.rhantaa narahantaa


paricaarakaa ekaikayo.sito bharttaaro bhaveyu.h, nijasantaanaanaa.m parijanaanaa nca su"saasana.m kuryyu"sca|


yataste bahavo .avaadhyaa anarthakavaakyavaadina.h prava ncakaa"sca santi vi"se.sata"schinnatvacaa.m madhye kecit taad.r"saa lokaa.h santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्