रोमियों 9:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script30 tarhi vaya.m ki.m vak.syaama.h? itarade"siiyaa lokaa api pu.nyaartham ayatamaanaa vi"svaasena pu.nyam alabhanta; अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari30 तर्हि वयं किं वक्ष्यामः? इतरदेशीया लोका अपि पुण्यार्थम् अयतमाना विश्वासेन पुण्यम् अलभन्त; अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script30 তৰ্হি ৱযং কিং ৱক্ষ্যামঃ? ইতৰদেশীযা লোকা অপি পুণ্যাৰ্থম্ অযতমানা ৱিশ্ৱাসেন পুণ্যম্ অলভন্ত; अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script30 তর্হি ৱযং কিং ৱক্ষ্যামঃ? ইতরদেশীযা লোকা অপি পুণ্যার্থম্ অযতমানা ৱিশ্ৱাসেন পুণ্যম্ অলভন্ত; अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script30 တရှိ ဝယံ ကိံ ဝက္ၐျာမး? ဣတရဒေၑီယာ လောကာ အပိ ပုဏျာရ္ထမ် အယတမာနာ ဝိၑွာသေန ပုဏျမ် အလဘန္တ; अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script30 tarhi vayaM kiM vakSyAmaH? itaradEzIyA lOkA api puNyArtham ayatamAnA vizvAsEna puNyam alabhanta; अध्यायं द्रष्टव्यम् |
kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|