Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tasmaad aha.m svajaatiiyabhraat.r.naa.m nimittaat svaya.m khrii.s.taacchaapaakraanto bhavitum aiccham|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तस्माद् अहं स्वजातीयभ्रातृणां निमित्तात् स्वयं ख्रीष्टाच्छापाक्रान्तो भवितुम् ऐच्छम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তস্মাদ্ অহং স্ৱজাতীযভ্ৰাতৃণাং নিমিত্তাৎ স্ৱযং খ্ৰীষ্টাচ্ছাপাক্ৰান্তো ভৱিতুম্ ঐচ্ছম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তস্মাদ্ অহং স্ৱজাতীযভ্রাতৃণাং নিমিত্তাৎ স্ৱযং খ্রীষ্টাচ্ছাপাক্রান্তো ভৱিতুম্ ঐচ্ছম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တသ္မာဒ် အဟံ သွဇာတီယဘြာတၖဏာံ နိမိတ္တာတ် သွယံ ခြီၐ္ဋာစ္ဆာပါကြာန္တော ဘဝိတုမ် အဲစ္ဆမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaM khrISTAcchApAkrAntO bhavitum aiccham|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:3
27 अन्तरसन्दर्भाः  

he ibraahiimo va.m"sajaataa bhraataro he ii"svarabhiitaa.h sarvvalokaa yu.smaan prati paritraa.nasya kathai.saa preritaa|


mahaayaajaka.h sabhaasada.h praaciinalokaa"sca mamaitasyaa.h kathaayaa.h pramaa.na.m daatu.m "saknuvanti, yasmaat te.saa.m samiipaad damme.sakanagaranivaasibhraat.rga.naartham aaj naapatraa.ni g.rhiitvaa ye tatra sthitaastaan da.n.dayitu.m yiruu"saalamam aanayanaartha.m damme.sakanagara.m gatosmi|


tadaa te tam avaadi.su.h, yihuudiiyade"saad vaya.m tvaamadhi kimapi patra.m na praaptaa ye bhraatara.h samaayaataaste.saa.m kopi tava kaamapi vaarttaa.m naavadat abhadramapi naakathayacca|


asmaaka.m sa prabhu ryii"su.h khrii.s.ta.h "saariirikasambandhena daayuudo va.m"sodbhava.h


ii"svare.na sviikiiyalokaa apasaaritaa aha.m kim iid.r"sa.m vaakya.m braviimi? tanna bhavatu yato.ahamapi binyaamiinagotriiya ibraahiimava.m"siiya israayeliiyaloko.asmi|


tannimittam anyade"sinaa.m nika.te prerita.h san aha.m svapadasya mahimaana.m prakaa"sayaami|


apara.m mama j naati.m herodiyona.m mama namaskaara.m vadata, tathaa naarkisasya parivaaraa.naa.m madhye ye prabhumaa"sritaastaan mama namaskaara.m vadata|


mama sahakaarii tiimathiyo mama j naatayo luukiyo yaason sosipaatra"sceme yu.smaan namaskurvvante|


apara nca prerite.su khyaatakiirttii madagre khrii.s.taa"sritau mama svajaatiiyau sahabandinau ca yaavaandraniikayuuniyau tau mama namaskaara.m j naapayadhva.m|


iti hetoraha.m yu.smabhya.m nivedayaami, ii"svarasyaatmanaa bhaa.samaa.na.h ko.api yii"su.m "sapta iti na vyaaharati, puna"sca pavitre.naatmanaa viniita.m vinaanya.h ko.api yii"su.m prabhuriti vyaaharttu.m na "saknoti|


yadi ka"scid yii"sukhrii.s.te na priiyate tarhi sa "saapagrasto bhavet prabhuraayaati|


apara nca yu.smaasu bahu priiyamaa.no.apyaha.m yadi yu.smatto.alpa.m prama labhe tathaapi yu.smaaka.m praa.narak.saartha.m saananda.m bahu vyaya.m sarvvavyaya nca kari.syaami|


yu.smaaka.m sannidhau ya.h susa.mvaado.asmaabhi rgho.sitastasmaad anya.h susa.mvaado.asmaaka.m svargiiyaduutaanaa.m vaa madhye kenacid yadi gho.syate tarhi sa "sapto bhavatu|


puurvva.m yadvad akathayaama, idaaniimaha.m punastadvat kathayaami yuuya.m ya.m susa.mvaada.m g.rhiitavantastasmaad anyo yena kenacid yu.smatsannidhau gho.syate sa "sapto bhavatu|


yaavanto lokaa vyavasthaayaa.h karmma.nyaa"srayanti te sarvve "saapaadhiinaa bhavanti yato likhitamaaste, yathaa, "ya.h ka"scid etasya vyavasthaagranthasya sarvvavaakyaani ni"scidra.m na paalayati sa "sapta iti|"


khrii.s.to.asmaan parikriiya vyavasthaayaa.h "saapaat mocitavaan yato.asmaaka.m vinimayena sa svaya.m "saapaaspadamabhavat tadadhi likhitamaaste, yathaa, "ya.h ka"scit taraavullambyate so.abhi"sapta iti|"


he daasaa.h, yuuya.m khrii.s.tam uddi"sya sabhayaa.h kampaanvitaa"sca bhuutvaa saralaanta.hkara.nairaihikaprabhuunaam aaj naagraahi.no bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्