रोमियों 9:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script18 ata.h sa yam anugrahiitum icchati tamevaanug.rhlaati, ya nca nigrahiitum icchati ta.m nig.rhlaati| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari18 अतः स यम् अनुग्रहीतुम् इच्छति तमेवानुगृह्लाति, यञ्च निग्रहीतुम् इच्छति तं निगृह्लाति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script18 অতঃ স যম্ অনুগ্ৰহীতুম্ ইচ্ছতি তমেৱানুগৃহ্লাতি, যঞ্চ নিগ্ৰহীতুম্ ইচ্ছতি তং নিগৃহ্লাতি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script18 অতঃ স যম্ অনুগ্রহীতুম্ ইচ্ছতি তমেৱানুগৃহ্লাতি, যঞ্চ নিগ্রহীতুম্ ইচ্ছতি তং নিগৃহ্লাতি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script18 အတး သ ယမ် အနုဂြဟီတုမ် ဣစ္ဆတိ တမေဝါနုဂၖဟ္လာတိ, ယဉ္စ နိဂြဟီတုမ် ဣစ္ဆတိ တံ နိဂၖဟ္လာတိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script18 ataH sa yam anugrahItum icchati tamEvAnugRhlAti, yanjca nigrahItum icchati taM nigRhlAti| अध्यायं द्रष्टव्यम् |
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;