रोमियों 9:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script16 ataevecchataa yatamaanena vaa maanavena tanna saadhyate dayaakaari.ne"svare.naiva saadhyate| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari16 अतएवेच्छता यतमानेन वा मानवेन तन्न साध्यते दयाकारिणेश्वरेणैव साध्यते। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script16 অতএৱেচ্ছতা যতমানেন ৱা মানৱেন তন্ন সাধ্যতে দযাকাৰিণেশ্ৱৰেণৈৱ সাধ্যতে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script16 অতএৱেচ্ছতা যতমানেন ৱা মানৱেন তন্ন সাধ্যতে দযাকারিণেশ্ৱরেণৈৱ সাধ্যতে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script16 အတဧဝေစ္ဆတာ ယတမာနေန ဝါ မာနဝေန တန္န သာဓျတေ ဒယာကာရိဏေၑွရေဏဲဝ သာဓျတေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script16 ataEvEcchatA yatamAnEna vA mAnavEna tanna sAdhyatE dayAkAriNEzvarENaiva sAdhyatE| अध्यायं द्रष्टव्यम् |
tadgha.tikaayaa.m yii"su rmanasi jaataahlaada.h kathayaamaasa he svargap.rthivyorekaadhipate pitastva.m j naanavataa.m vidu.saa nca lokaanaa.m purastaat sarvvametad aprakaa"sya baalakaanaa.m purastaat praakaa"saya etasmaaddhetostvaa.m dhanya.m vadaami, he pitarittha.m bhavatu yad etadeva tava gocara uttamam|