Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 etasmaat "saariirikaacaari.su to.s.tum ii"svare.na na "sakya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 एतस्मात् शारीरिकाचारिषु तोष्टुम् ईश्वरेण न शक्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 এতস্মাৎ শাৰীৰিকাচাৰিষু তোষ্টুম্ ঈশ্ৱৰেণ ন শক্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 এতস্মাৎ শারীরিকাচারিষু তোষ্টুম্ ঈশ্ৱরেণ ন শক্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဧတသ္မာတ် ၑာရီရိကာစာရိၐု တောၐ္ဋုမ် ဤၑွရေဏ န ၑကျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 EtasmAt zArIrikAcAriSu tOSTum IzvarENa na zakyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:8
16 अन्तरसन्दर्भाः  

aparam e.sa mama priya.h putra etasminneva mama mahaasanto.sa etaad.r"sii vyomajaa vaag babhuuva|


tadaa yii"suruttara.m dattavaan tavaaha.m yathaarthatara.m vyaaharaami punarjanmani na sati kopi maanava ii"svarasya raajya.m dra.s.tu.m na "saknoti|


matprerayitaa pitaa maam ekaakina.m na tyajati sa mayaa saarddha.m ti.s.thati yatoha.m tadabhimata.m karmma sadaa karomi|


aparam ii"svara.m j naatvaapi te tam ii"svaraj naanena naadriyanta k.rtaj naa vaa na jaataa.h; tasmaat te.saa.m sarvve tarkaa viphaliibhuutaa.h, apara nca te.saa.m viveka"suunyaani manaa.msi timire magnaani|


yato.asmaaka.m "saariirikaacara.nasamaye mara.nanimitta.m phalam utpaadayitu.m vyavasthayaa duu.sita.h paapaabhilaa.so.asmaakam a"nge.su jiivan aasiit|


kintvii"svarasyaatmaa yadi yu.smaaka.m madhye vasati tarhi yuuya.m "saariirikaacaari.no na santa aatmikaacaari.no bhavatha.h| yasmin tu khrii.s.tasyaatmaa na vidyate sa tatsambhavo nahi|


kintu yuuya.m yanni"scintaa bhaveteti mama vaa nchaa| ak.rtavivaaho jano yathaa prabhu.m parito.sayet tathaa prabhu.m cintayati,


kintu mama kasyaapyabhaavo naasti sarvva.m pracuram aaste yata ii"svarasya graahya.m tu.s.tijanaka.m sugandhinaivedyasvaruupa.m yu.smaaka.m daana.m ipaaphraditaad g.rhiitvaaha.m parit.rpto.asmi|


prabho ryogya.m sarvvathaa santo.sajanaka ncaacaara.m kuryyaataarthata ii"svaraj naane varddhamaanaa.h sarvvasatkarmmaruupa.m phala.m phaleta,


he baalaa.h, yuuya.m sarvvavi.saye pitroraaj naagraahi.no bhavata yatastadeva prabho.h santo.sajanaka.m|


he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|


apara nca paropakaaro daana nca yu.smaabhi rna vismaryyataa.m yatastaad.r"sa.m balidaanam ii"svaraaya rocate|


nijaabhimatasaadhanaaya sarvvasmin satkarmma.ni yu.smaan siddhaan karotu, tasya d.r.s.tau ca yadyat tu.s.tijanaka.m tadeva yu.smaaka.m madhye yii"sunaa khrii.s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen|


yacca praarthayaamahe tat tasmaat praapnuma.h, yato vaya.m tasyaaj naa.h paalayaamastasya saak.saat tu.s.tijanakam aacaara.m kurmma"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्