Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 yata.h "saariirikabhaava ii"svarasya viruddha.h "satrutaabhaava eva sa ii"svarasya vyavasthaayaa adhiino na bhavati bhavitu nca na "saknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতঃ শাৰীৰিকভাৱ ঈশ্ৱৰস্য ৱিৰুদ্ধঃ শত্ৰুতাভাৱ এৱ স ঈশ্ৱৰস্য ৱ্যৱস্থাযা অধীনো ন ভৱতি ভৱিতুঞ্চ ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতঃ শারীরিকভাৱ ঈশ্ৱরস্য ৱিরুদ্ধঃ শত্রুতাভাৱ এৱ স ঈশ্ৱরস্য ৱ্যৱস্থাযা অধীনো ন ভৱতি ভৱিতুঞ্চ ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတး ၑာရီရိကဘာဝ ဤၑွရသျ ဝိရုဒ္ဓး ၑတြုတာဘာဝ ဧဝ သ ဤၑွရသျ ဝျဝသ္ထာယာ အဓီနော န ဘဝတိ ဘဝိတုဉ္စ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva Eva sa Izvarasya vyavasthAyA adhInO na bhavati bhavitunjca na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:7
28 अन्तरसन्दर्भाः  

re bhujagava.m"saa yuuyamasaadhava.h santa.h katha.m saadhu vaakya.m vaktu.m "sak.syatha? yasmaad anta.hkara.nasya puur.nabhaavaanusaaraad vadanaad vaco nirgacchati|


tasmaat yo jana etaasaam aaj naanaam atik.sudraam ekaaj naamapii la.mghate manujaa.m nca tathaiva "sik.sayati, sa svargiiyaraajye sarvvebhya.h k.sudratvena vikhyaasyate, kintu yo janastaa.m paalayati, tathaiva "sik.sayati ca, sa svargiiyaraajye pradhaanatvena vikhyaasyate|


jagato lokaa yu.smaan .rtiiyitu.m na "sakruvanti kintu maameva .rtiiyante yataste.saa.m karmaa.ni du.s.taani tatra saak.syamidam aha.m dadaami|


te sve.saa.m mana.hsvii"svaraaya sthaana.m daatum anicchukaastato hetorii"svarastaan prati du.s.tamanaskatvam avihitakriyatva nca dattavaan|


kar.nejapaa apavaadina ii"svaradve.sakaa hi.msakaa aha"nkaari.na aatma"slaaghina.h kukarmmotpaadakaa.h pitroraaj naala"nghakaa


tarhi vi"svaasena vaya.m ki.m vyavasthaa.m lumpaama? ittha.m na bhavatu vaya.m vyavasthaa.m sa.msthaapayaama eva|


phalato vaya.m yadaa ripava aasma tade"svarasya putrasya mara.nena tena saarddha.m yadyasmaaka.m melana.m jaata.m tarhi melanapraaptaa.h santo.ava"sya.m tasya jiivanena rak.saa.m lapsyaamahe|


aham aantarikapuru.se.ne"svaravyavasthaayaa.m santu.s.ta aase;


tata.h "saariirika.m naacaritvaasmaabhiraatmikam aacaradbhirvyavasthaagranthe nirddi.s.taani pu.nyakarmmaa.ni sarvvaa.ni saadhyante|


praa.nii manu.sya ii"svariiyaatmana.h "sik.saa.m na g.rhlaati yata aatmikavicaare.na saa vicaaryyeti heto.h sa taa.m pralaapamiva manyate boddhu nca na "saknoti|


ye caalabdhavyavasthaastaan yat pratipadye tadartham ii"svarasya saak.saad alabdhavyavastho na bhuutvaa khrii.s.tena labdhavyavastho yo.aha.m so.aham alabdhavyavasthaanaa.m k.rte.alabdhavyavastha ivaabhava.m|


puurvva.m duurasthaa du.skriyaaratamanaskatvaat tasya ripava"scaasta ye yuuya.m taan yu.smaan api sa idaanii.m tasya maa.msala"sariire mara.nena svena saha sandhaapitavaan|


apara nca namrataa svargaduutaanaa.m sevaa caitaad.r"sam i.s.takarmmaacaran ya.h ka"scit parok.savi.sayaan pravi"sati svakiiya"saariirikabhaavena ca mudhaa garvvita.h san


vi"svaasaghaatakaa du.hsaahasino darpadhmaataa ii"svaraapremi.na.h kintu sukhapremi.no


kintu parame"svara.h kathayati taddinaat paramaha.m israayelava.m"siiyai.h saarddham ima.m niyama.m sthiriikari.syaami, te.saa.m citte mama vidhiin sthaapayi.syaami te.saa.m h.rtpatre ca taan lekhi.syaami, aparamaha.m te.saam ii"svaro bhavi.syaami te ca mama lokaa bhavi.syanti|


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


te.saa.m locanaani paradaaraakaa"nk.sii.ni paape caa"sraantaani te ca ncalaani manaa.msi mohayanti lobhe tatparamanasa.h santi ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्