Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 ye "saariirikaacaari.naste "saariirikaan vi.sayaan bhaavayanti ye caatmikaacaari.naste aatmano vi.sayaan bhaavayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ये शारीरिकाचारिणस्ते शारीरिकान् विषयान् भावयन्ति ये चात्मिकाचारिणस्ते आत्मनो विषयान् भावयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যে শাৰীৰিকাচাৰিণস্তে শাৰীৰিকান্ ৱিষযান্ ভাৱযন্তি যে চাত্মিকাচাৰিণস্তে আত্মনো ৱিষযান্ ভাৱযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যে শারীরিকাচারিণস্তে শারীরিকান্ ৱিষযান্ ভাৱযন্তি যে চাত্মিকাচারিণস্তে আত্মনো ৱিষযান্ ভাৱযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယေ ၑာရီရိကာစာရိဏသ္တေ ၑာရီရိကာန် ဝိၐယာန် ဘာဝယန္တိ ယေ စာတ္မိကာစာရိဏသ္တေ အာတ္မနော ဝိၐယာန် ဘာဝယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yE zArIrikAcAriNastE zArIrikAn viSayAn bhAvayanti yE cAtmikAcAriNastE AtmanO viSayAn bhAvayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:5
14 अन्तरसन्दर्भाः  

kintu sa mukha.m paraavartya "si.syaga.na.m niriik.sya pitara.m tarjayitvaavaadiid duuriibhava vighnakaarin ii"svariiyakaaryyaadapi manu.syakaaryya.m tubhya.m rocatataraa.m|


maa.msaad yat jaayate tan maa.msameva tathaatmano yo jaayate sa aatmaiva|


kintvii"svarasyaatmaa yadi yu.smaaka.m madhye vasati tarhi yuuya.m "saariirikaacaari.no na santa aatmikaacaari.no bhavatha.h| yasmin tu khrii.s.tasyaatmaa na vidyate sa tatsambhavo nahi|


m.r.nmayo yaad.r"sa aasiit m.r.nmayaa.h sarvve taad.r"saa bhavanti svargiiya"sca yaad.r"so.asti svargiiyaa.h sarvve taad.r"saa bhavanti|


praa.nii manu.sya ii"svariiyaatmana.h "sik.saa.m na g.rhlaati yata aatmikavicaare.na saa vicaaryyeti heto.h sa taa.m pralaapamiva manyate boddhu nca na "saknoti|


yata.h "sariire caranto.api vaya.m "saariirika.m yuddha.m na kurmma.h|


yata.h "saariirikaabhilaa.sa aatmano vipariita.h, aatmikaabhilaa.sa"sca "sariirasya vipariita.h, anayorubhayo.h paraspara.m virodho vidyate tena yu.smaabhi ryad abhila.syate tanna karttavya.m|


diipte ryat phala.m tat sarvvavidhahitai.sitaayaa.m dharmme satyaalaape ca prakaa"sate|


vi"se.sato ye .amedhyaabhilaa.saat "saariirikasukham anugacchanti kart.rtvapadaani caavajaananti taaneva (roddhu.m paarayati|) te du.hsaahasina.h pragalbhaa"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्