Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 tata.h "saariirika.m naacaritvaasmaabhiraatmikam aacaradbhirvyavasthaagranthe nirddi.s.taani pu.nyakarmmaa.ni sarvvaa.ni saadhyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततः शारीरिकं नाचरित्वास्माभिरात्मिकम् आचरद्भिर्व्यवस्थाग्रन्थे निर्द्दिष्टानि पुण्यकर्म्माणि सर्व्वाणि साध्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ শাৰীৰিকং নাচৰিৎৱাস্মাভিৰাত্মিকম্ আচৰদ্ভিৰ্ৱ্যৱস্থাগ্ৰন্থে নিৰ্দ্দিষ্টানি পুণ্যকৰ্ম্মাণি সৰ্ৱ্ৱাণি সাধ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ শারীরিকং নাচরিৎৱাস্মাভিরাত্মিকম্ আচরদ্ভির্ৱ্যৱস্থাগ্রন্থে নির্দ্দিষ্টানি পুণ্যকর্ম্মাণি সর্ৱ্ৱাণি সাধ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး ၑာရီရိကံ နာစရိတွာသ္မာဘိရာတ္မိကမ် အာစရဒ္ဘိရွျဝသ္ထာဂြန္ထေ နိရ္ဒ္ဒိၐ္ဋာနိ ပုဏျကရ္မ္မာဏိ သရွွာဏိ သာဓျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH zArIrikaM nAcaritvAsmAbhirAtmikam AcaradbhirvyavasthAgranthE nirddiSTAni puNyakarmmANi sarvvANi sAdhyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:4
13 अन्तरसन्दर्भाः  

tasya jaayaa dvaavimau nirdo.sau prabho.h sarvvaaj naa vyavasthaa"sca sa.mmanya ii"svarad.r.s.tau dhaarmmikaavaastaam|


yato vyavasthaa"saastraadi.s.tadharmmakarmmaacaarii pumaan atvakchedii sannapi ki.m tvakchedinaa.m madhye na ga.nayi.syate?


tarhi vi"svaasena vaya.m ki.m vyavasthaa.m lumpaama? ittha.m na bhavatu vaya.m vyavasthaa.m sa.msthaapayaama eva|


mama praarthaniiyamida.m vaya.m yai.h "saariirikaacaari.no manyaamahe taan prati yaa.m pragalbhataa.m prakaa"sayitu.m ni"scinomi saa pragalbhataa samaagatena mayaacaritavyaa na bhavatu|


yata.h "sariire caranto.api vaya.m "saariirika.m yuddha.m na kurmma.h|


aha.m braviimi yuuyam aatmikaacaara.m kuruta "saariirikaabhilaa.sa.m maa puurayata|


yata.h sa svasammukhe pavitraan ni.skala"nkaan anindaniiyaa.m"sca yu.smaan sthaapayitum icchati|


svarge likhitaanaa.m prathamajaataanaam utsava.h samiti"sca sarvve.saa.m vicaaraadhipatirii"svara.h siddhiik.rtadhaarmmikaanaam aatmaano


he priyatamaa.h, idaanii.m vayam ii"svarasya santaanaa aasmahe pa"scaat ki.m bhavi.syaamastad adyaapyaprakaa"sita.m kintu prakaa"sa.m gate vaya.m tasya sad.r"saa bhavi.syaami iti jaaniima.h, yata.h sa yaad.r"so .asti taad.r"so .asmaabhirdar"si.syate|


apara nca yu.smaan skhalanaad rak.situm ullaasena sviiyatejasa.h saak.saat nirddo.saan sthaapayitu nca samartho


te.saa.m vadane.su caan.rta.m kimapi na vidyate yataste nirddo.saa ii"svarasi.mhaasanasyaantike ti.s.thanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्