Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 apara.m yo.asmaasu priiyate tenaitaasu vipatsu vaya.m samyag vijayaamahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অপৰং যোঽস্মাসু প্ৰীযতে তেনৈতাসু ৱিপৎসু ৱযং সম্যগ্ ৱিজযামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অপরং যোঽস্মাসু প্রীযতে তেনৈতাসু ৱিপৎসু ৱযং সম্যগ্ ৱিজযামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အပရံ ယော'သ္မာသု ပြီယတေ တေနဲတာသု ဝိပတ္သု ဝယံ သမျဂ် ဝိဇယာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 aparaM yO'smAsu prIyatE tEnaitAsu vipatsu vayaM samyag vijayAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:37
25 अन्तरसन्दर्भाः  

yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


asmaabhi.h saha khrii.s.tasya premaviccheda.m janayitu.m ka.h "saknoti? kle"so vyasana.m vaa taa.danaa vaa durbhik.sa.m vaa vastrahiinatva.m vaa praa.nasa.m"sayo vaa kha"ngo vaa kimetaani "saknuvanti?


etasmin k.saya.niiye "sariire .ak.sayatva.m gate, etasman mara.naadhiine dehe caamaratva.m gate "saastre likhita.m vacanamida.m setsyati, yathaa, jayena grasyate m.rtyu.h|


ii"svara"sca dhanyo bhavatu yata.h so.asmaaka.m prabhunaa yii"sukhrii.s.tenaasmaan jayayuktaan vidhaapayati|


yu.smaaka.m samiipe vaya.m puna rdo.sak.saalanakathaa.m kathayaama iti ki.m budhyadhve? he priyatamaa.h, yu.smaaka.m ni.s.thaartha.m vayamii"svarasya samak.sa.m khrii.s.tena sarvvaa.nyetaani kathayaama.h|


tata.h sa maamuktavaan mamaanugrahastava sarvvasaadhaka.h, yato daurbbalyaat mama "sakti.h puur.nataa.m gacchatiiti| ata.h khrii.s.tasya "sakti ryanmaam aa"srayati tadartha.m svadaurbbalyena mama "slaaghana.m sukhada.m|


ya ii"svara.h sarvvadaa khrii.s.tenaasmaan jayina.h karoti sarvvatra caasmaabhistadiiyaj naanasya gandha.m prakaa"sayati sa dhanya.h|


khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|


khrii.s.ta iva premaacaara.m kuruta ca, yata.h so.asmaasu prema k.rtavaan asmaaka.m vinimayena caatmanivedana.m k.rtvaa graahyasugandhaarthakam upahaara.m bali nce"svaraaca dattavaan|


asmaaka.m prabhu ryii"sukhrii.s.tastaata ii"svara"scaarthato yo yu.smaasu prema k.rtavaan nityaa nca saantvanaam anugrahe.nottamapratyaa"saa nca yu.smabhya.m dattavaan


vaya.m yad ii"svare priitavanta ityatra nahi kintu sa yadasmaasu priitavaan asmatpaapaanaa.m praaya"scirttaartha.m svaputra.m pre.sitavaa.m"scetyatra prema santi.s.thate|


asmaasu sa prathama.m priitavaan iti kaara.naad vaya.m tasmin priiyaamahe|


he baalakaa.h, yuuyam ii"svaraat jaataastaan jitavanta"sca yata.h sa.msaaraadhi.s.thaanakaari.no .api yu.smadadhi.s.thaanakaarii mahaan|


apara nca yu.smaan skhalanaad rak.situm ullaasena sviiyatejasa.h saak.saat nirddo.saan sthaapayitu nca samartho


ya"sca yii"sukhrii.s.to vi"svasta.h saak.sii m.rtaanaa.m madhye prathamajaato bhuuma.n.dalastharaajaanaam adhipati"sca bhavati, etebhyo .anugraha.h "saanti"sca yu.smaasu varttataa.m|


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|


yo jayati sa sarvve.saam adhikaarii bhavi.syati, aha nca tasye"svaro bhavi.syaami sa ca mama putro bhavi.syati|


pa"sya yihuudiiyaa na santo ye m.r.saavaadina.h svaan yihuudiiyaan vadanti te.saa.m "sayataanasamaajiiyaanaa.m kaa.m"scid aham aane.syaami pa"sya te madaaj naata aagatya tava cara.nayo.h pra.na.msyanti tva nca mama priyo .asiiti j naasyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्