Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 ye janaa.h khrii.s.ta.m yii"sum aa"sritya "saariirika.m naacaranta aatmikamaacaranti te.adhunaa da.n.daarhaa na bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ये जनाः ख्रीष्टं यीशुम् आश्रित्य शारीरिकं नाचरन्त आत्मिकमाचरन्ति तेऽधुना दण्डार्हा न भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যে জনাঃ খ্ৰীষ্টং যীশুম্ আশ্ৰিত্য শাৰীৰিকং নাচৰন্ত আত্মিকমাচৰন্তি তেঽধুনা দণ্ডাৰ্হা ন ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যে জনাঃ খ্রীষ্টং যীশুম্ আশ্রিত্য শারীরিকং নাচরন্ত আত্মিকমাচরন্তি তেঽধুনা দণ্ডার্হা ন ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယေ ဇနား ခြီၐ္ဋံ ယီၑုမ် အာၑြိတျ ၑာရီရိကံ နာစရန္တ အာတ္မိကမာစရန္တိ တေ'ဓုနာ ဒဏ္ဍာရှာ န ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yE janAH khrISTaM yIzum Azritya zArIrikaM nAcaranta AtmikamAcaranti tE'dhunA daNPArhA na bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:1
32 अन्तरसन्दर्भाः  

pitaryyahamasmi mayi ca yuuya.m stha, tathaaha.m yu.smaasvasmi tadapi tadaa j naasyatha|


ata.h kaara.naat mayi ti.s.thata tenaahamapi yu.smaasu ti.s.thaami, yato heto rdraak.saalataayaam asa.mlagnaa "saakhaa yathaa phalavatii bhavitu.m na "saknoti tathaa yuuyamapi mayyati.s.thanta.h phalavanto bhavitu.m na "saknutha|


yu.smaanaaha.m yathaarthatara.m vadaami yo jano mama vaakya.m "srutvaa matprerake vi"svasiti sonantaayu.h praapnoti kadaapi da.n.dabaajana.m na bhavati nidhanaadutthaaya paramaayu.h praapnoti|


apara nca khrii.s.tasya yii"so.h karmma.ni mama sahakaari.nau mama praa.narak.saartha nca svapraa.naan pa.niik.rtavantau yau pri.skillaakkilau tau mama namaskaara.m j naapayadhva.m|


apara nca prerite.su khyaatakiirttii madagre khrii.s.taa"sritau mama svajaatiiyau sahabandinau ca yaavaandraniikayuuniyau tau mama namaskaara.m j naapayadhva.m|


vi"svaasena sapu.nyiik.rtaa vayam ii"svare.na saarddha.m prabhu.naasmaaka.m yii"sukhrii.s.tena melana.m praaptaa.h|


aparam ekasya janasya paapakarmma yaad.rk phalayukta.m daanakarmma taad.rk na bhavati yato vicaarakarmmaika.m paapam aarabhya da.n.dajanaka.m babhuuva, kintu daanakarmma bahupaapaanyaarabhya pu.nyajanaka.m babhuuva|


ataeva samprati tat karmma mayaa kriyata iti nahi kintu mama "sariirasthena paapenaiva kriyate|


ataeva yadyat karmma karttu.m mamecchaa na bhavati tad yadi karomi tarhi tat mayaa na kriyate, mamaantarvarttinaa paapenaiva kriyate|


m.rtaga.naad yii"su ryenotthaapitastasyaatmaa yadi yu.smanmadhye vasati tarhi m.rtaga.naat khrii.s.tasya sa utthaapayitaa yu.smanmadhyavaasinaa svakiiyaatmanaa yu.smaaka.m m.rtadehaanapi puna rjiivayi.syati|


yato yaavanto lokaa ii"svarasyaatmanaak.r.syante te sarvva ii"svarasya santaanaa bhavanti|


jiivanadaayakasyaatmano vyavasthaa khrii.s.tayii"sunaa paapamara.nayo rvyavasthaato maamamocayat|


apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?


vaite.saa.m kenaapi na "sakyamityasmin d.r.dhavi"svaaso mamaaste|


tata.h "saariirika.m naacaritvaasmaabhiraatmikam aacaradbhirvyavasthaagranthe nirddi.s.taani pu.nyakarmmaa.ni sarvvaa.ni saadhyante|


kintvii"svarasyaatmaa yadi yu.smaaka.m madhye vasati tarhi yuuya.m "saariirikaacaari.no na santa aatmikaacaari.no bhavatha.h| yasmin tu khrii.s.tasyaatmaa na vidyate sa tatsambhavo nahi|


yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa|


aadamaa yathaa sarvve mara.naadhiinaa jaataastathaa khrii.s.tena sarvve jiivayi.syante|


ita"scaturda"savatsarebhya.h puurvva.m mayaa paricita eko janast.rtiiya.m svargamaniiyata, sa sa"sariire.na ni.h"sariire.na vaa tat sthaanamaniiyata tadaha.m na jaanaami kintvii"svaro jaanaati|


kenacit khrii.s.ta aa"srite nuutanaa s.r.s.ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|


khrii.s.to.asmaan parikriiya vyavasthaayaa.h "saapaat mocitavaan yato.asmaaka.m vinimayena sa svaya.m "saapaaspadamabhavat tadadhi likhitamaaste, yathaa, "ya.h ka"scit taraavullambyate so.abhi"sapta iti|"


khrii.s.te yii"sau vi"svasanaat sarvve yuuyam ii"svarasya santaanaa jaataa.h|


ato yu.smanmadhye yihuudiyuunaanino rdaasasvatantrayo ryo.saapuru.sayo"sca ko.api vi"se.so naasti; sarvve yuuya.m khrii.s.te yii"saaveka eva|


aha.m braviimi yuuyam aatmikaacaara.m kuruta "saariirikaabhilaa.sa.m maa puurayata|


yadi vayam aatmanaa jiivaamastarhyaatmikaacaaro.asmaabhi.h karttavya.h,


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paula iphi.sanagarasthaan pavitraan khrii.s.tayii"sau vi"svaasino lokaan prati patra.m likhati|


yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्