Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 apara.m puurvva.m vyavasthaayaam avidyamaanaayaam aham ajiiva.m tata.h param aaj naayaam upasthitaayaam paapam ajiivat tadaaham amriye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरं पूर्व्वं व्यवस्थायाम् अविद्यमानायाम् अहम् अजीवं ततः परम् आज्ञायाम् उपस्थितायाम् पापम् अजीवत् तदाहम् अम्रिये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰং পূৰ্ৱ্ৱং ৱ্যৱস্থাযাম্ অৱিদ্যমানাযাম্ অহম্ অজীৱং ততঃ পৰম্ আজ্ঞাযাম্ উপস্থিতাযাম্ পাপম্ অজীৱৎ তদাহম্ অম্ৰিযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরং পূর্ৱ্ৱং ৱ্যৱস্থাযাম্ অৱিদ্যমানাযাম্ অহম্ অজীৱং ততঃ পরম্ আজ্ঞাযাম্ উপস্থিতাযাম্ পাপম্ অজীৱৎ তদাহম্ অম্রিযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရံ ပူရွွံ ဝျဝသ္ထာယာမ် အဝိဒျမာနာယာမ် အဟမ် အဇီဝံ တတး ပရမ် အာဇ္ဉာယာမ် ဥပသ္ထိတာယာမ် ပါပမ် အဇီဝတ် တဒါဟမ် အမြိယေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param AjnjAyAm upasthitAyAm pApam ajIvat tadAham amriyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:9
22 अन्तरसन्दर्भाः  

sa yuvaa kathitavaan, aa baalyaad etaa.h paalayaami, idaanii.m ki.m nyuunamaaste?


tata.h sa pitara.m pratyuvaaca, pa"sya tava kaa ncidapyaaj naa.m na vila.mghya bahuun vatsaraan aha.m tvaa.m seve tathaapi mitrai.h saarddham utsava.m karttu.m kadaapi chaagamekamapi mahya.m naadadaa.h;


tadaa sa uvaaca, baalyakaalaat sarvvaa etaa aacaraami|


vyavasthaapaalanena yat pu.nya.m tat muusaa var.nayaamaasa, yathaa, yo janastaa.m paalayi.syati sa taddvaaraa jiivi.syati|


ittha.m sati jiivananimittaa yaaj naa saa mama m.rtyujanikaabhavat|


yata.h paapa.m chidra.m praapya vyavasthitaade"sena maa.m va ncayitvaa tena maam ahan|


he mama bhraat.rga.na, ii"svaranimitta.m yadasmaaka.m phala.m jaayate tadartha.m "sma"saanaad utthaapitena puru.se.na saha yu.smaaka.m vivaaho yad bhavet tadartha.m khrii.s.tasya "sariire.na yuuya.m vyavasthaa.m prati m.rtavanta.h|


kintu tadaa yasyaa vyavasthaayaa va"se aasmahi saamprata.m taa.m prati m.rtatvaad vaya.m tasyaa adhiinatvaat muktaa iti hetorii"svaro.asmaabhi.h puraatanalikhitaanusaaraat na sevitavya.h kintu naviinasvabhaavenaiva sevitavya.h


kintu vyavasthayaa paapa.m chidra.m praapyaasmaakam anta.h sarvvavidha.m kutsitaabhilaa.sam ajanayat; yato vyavasthaayaam avidyamaanaayaa.m paapa.m m.rta.m|


yata.h "saariirikabhaava ii"svarasya viruddha.h "satrutaabhaava eva sa ii"svarasya vyavasthaayaa adhiino na bhavati bhavitu nca na "saknoti|


aha.m yad ii"svaraaya jiivaami tadartha.m vyavasthayaa vyavasthaayai amriye|


yaavanto lokaa vyavasthaayaa.h karmma.nyaa"srayanti te sarvve "saapaadhiinaa bhavanti yato likhitamaaste, yathaa, "ya.h ka"scid etasya vyavasthaagranthasya sarvvavaakyaani ni"scidra.m na paalayati sa "sapta iti|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्