Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 kintu vyavasthayaa paapa.m chidra.m praapyaasmaakam anta.h sarvvavidha.m kutsitaabhilaa.sam ajanayat; yato vyavasthaayaam avidyamaanaayaa.m paapa.m m.rta.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु व्यवस्थया पापं छिद्रं प्राप्यास्माकम् अन्तः सर्व्वविधं कुत्सिताभिलाषम् अजनयत्; यतो व्यवस्थायाम् अविद्यमानायां पापं मृतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু ৱ্যৱস্থযা পাপং ছিদ্ৰং প্ৰাপ্যাস্মাকম্ অন্তঃ সৰ্ৱ্ৱৱিধং কুৎসিতাভিলাষম্ অজনযৎ; যতো ৱ্যৱস্থাযাম্ অৱিদ্যমানাযাং পাপং মৃতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু ৱ্যৱস্থযা পাপং ছিদ্রং প্রাপ্যাস্মাকম্ অন্তঃ সর্ৱ্ৱৱিধং কুৎসিতাভিলাষম্ অজনযৎ; যতো ৱ্যৱস্থাযাম্ অৱিদ্যমানাযাং পাপং মৃতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု ဝျဝသ္ထယာ ပါပံ ဆိဒြံ ပြာပျာသ္မာကမ် အန္တး သရွွဝိဓံ ကုတ္သိတာဘိလာၐမ် အဇနယတ်; ယတော ဝျဝသ္ထာယာမ် အဝိဒျမာနာယာံ ပါပံ မၖတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu vyavasthayA pApaM chidraM prApyAsmAkam antaH sarvvavidhaM kutsitAbhilASam ajanayat; yatO vyavasthAyAm avidyamAnAyAM pApaM mRtaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:8
12 अन्तरसन्दर्भाः  

naravadha"scauryya.m lobho du.s.tataa prava ncanaa kaamukataa kud.r.s.tirii"svaranindaa garvvastama ityaadiini nirgacchanti|


te.saa.m sannidhim aagatya yadyaha.m naakathayi.sya.m tarhi te.saa.m paapa.m naabhavi.syat kintvadhunaa te.saa.m paapamaacchaadayitum upaayo naasti|


yaad.r"saani karmmaa.ni kenaapi kadaapi naakriyanta taad.r"saani karmmaa.ni yadi te.saa.m saak.saad aha.m naakari.sya.m tarhi te.saa.m paapa.m naabhavi.syat kintvadhunaa te d.r.s.tvaapi maa.m mama pitara ncaarttiiyanta|


ataeva vyavasthaanuruupai.h karmmabhi.h ka"scidapi praa.nii"svarasya saak.saat sapu.nyiik.rto bhavitu.m na "sak.syati yato vyavasthayaa paapaj naanamaatra.m jaayate|


adhikantu vyavasthaa kopa.m janayati yato .avidyamaanaayaa.m vyavasthaayaam aaj naala"nghana.m na sambhavati|


adhikantu vyavasthaagamanaad aparaadhasya baahulya.m jaata.m kintu yatra paapasya baahulya.m tatraiva tasmaad anugrahasya baahulyam abhavat|


yata.h paapa.m chidra.m praapya vyavasthitaade"sena maa.m va ncayitvaa tena maam ahan|


tarhi yat svaya.m hitak.rt tat ki.m mama m.rtyujanakam abhavat? nettha.m bhavatu; kintu paapa.m yat paatakamiva prakaa"sate tathaa nide"sena paapa.m yadatiiva paatakamiva prakaa"sate tadartha.m hitopaayena mama mara.nam ajanayat|


ataeva samprati tat karmma mayaa kriyata iti nahi kintu mama "sariirasthena paapenaiva kriyate|


apara.m puurvva.m vyavasthaayaam avidyamaanaayaam aham ajiiva.m tata.h param aaj naayaam upasthitaayaam paapam ajiivat tadaaham amriye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्