Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 kintu tadaa yasyaa vyavasthaayaa va"se aasmahi saamprata.m taa.m prati m.rtatvaad vaya.m tasyaa adhiinatvaat muktaa iti hetorii"svaro.asmaabhi.h puraatanalikhitaanusaaraat na sevitavya.h kintu naviinasvabhaavenaiva sevitavya.h

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु तदा यस्या व्यवस्थाया वशे आस्महि साम्प्रतं तां प्रति मृतत्वाद् वयं तस्या अधीनत्वात् मुक्ता इति हेतोरीश्वरोऽस्माभिः पुरातनलिखितानुसारात् न सेवितव्यः किन्तु नवीनस्वभावेनैव सेवितव्यः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু তদা যস্যা ৱ্যৱস্থাযা ৱশে আস্মহি সাম্প্ৰতং তাং প্ৰতি মৃতৎৱাদ্ ৱযং তস্যা অধীনৎৱাৎ মুক্তা ইতি হেতোৰীশ্ৱৰোঽস্মাভিঃ পুৰাতনলিখিতানুসাৰাৎ ন সেৱিতৱ্যঃ কিন্তু নৱীনস্ৱভাৱেনৈৱ সেৱিতৱ্যঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু তদা যস্যা ৱ্যৱস্থাযা ৱশে আস্মহি সাম্প্রতং তাং প্রতি মৃতৎৱাদ্ ৱযং তস্যা অধীনৎৱাৎ মুক্তা ইতি হেতোরীশ্ৱরোঽস্মাভিঃ পুরাতনলিখিতানুসারাৎ ন সেৱিতৱ্যঃ কিন্তু নৱীনস্ৱভাৱেনৈৱ সেৱিতৱ্যঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု တဒါ ယသျာ ဝျဝသ္ထာယာ ဝၑေ အာသ္မဟိ သာမ္ပြတံ တာံ ပြတိ မၖတတွာဒ် ဝယံ တသျာ အဓီနတွာတ် မုက္တာ ဣတိ ဟေတောရီၑွရော'သ္မာဘိး ပုရာတနလိခိတာနုသာရာတ် န သေဝိတဝျး ကိန္တု နဝီနသွဘာဝေနဲဝ သေဝိတဝျး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu tadA yasyA vyavasthAyA vazE Asmahi sAmprataM tAM prati mRtatvAd vayaM tasyA adhInatvAt muktA iti hEtOrIzvarO'smAbhiH purAtanalikhitAnusArAt na sEvitavyaH kintu navInasvabhAvEnaiva sEvitavyaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:6
24 अन्तरसन्दर्भाः  

aparam ii"svarasya prasaadaad bahukaalaat para.m saamprata.m yu.smaaka.m samiipa.m yaatu.m kathamapi yat suyoga.m praapnomi, etadartha.m nirantara.m naamaanyuccaarayan nijaasu sarvvapraarthanaasu sarvvadaa nivedayaami,


apara.m yuuya.m saa.msaarikaa iva maacarata, kintu sva.m sva.m svabhaava.m paraavartya nuutanaacaari.no bhavata, tata ii"svarasya nide"sa.h kiid.rg uttamo graha.niiya.h sampuur.na"sceti yu.smaabhiranubhaavi.syate|


tadvad yuuyamapi svaan paapam uddi"sya m.rtaan asmaaka.m prabhu.naa yii"sukhrii.s.tene"svaram uddi"sya jiivanto jaaniita|


yu.smaaka.m "saariirikyaa durbbalataayaa heto rmaanavavad aham etad braviimi; puna.h punaradharmmakara.naartha.m yadvat puurvva.m paapaamedhyayo rbh.rtyatve nijaa"ngaani samaarpayata tadvad idaanii.m saadhukarmmakara.naartha.m dharmmasya bh.rtyatve nijaa"ngaani samarpayata|


paapa.m prati m.rtaa vaya.m punastasmin katham jiivi.syaama.h?


kintu saamprata.m yuuya.m paapasevaato muktaa.h santa ii"svarasya bh.rtyaa.abhavata tasmaad yu.smaaka.m pavitratvaruupa.m labhyam anantajiivanaruupa nca phalam aaste|


tato yathaa pitu.h paraakrame.na "sma"saanaat khrii.s.ta utthaapitastathaa vayamapi yat nuutanajiivina ivaacaraamastadartha.m majjanena tena saarddha.m m.rtyuruupe "sma"saane sa.msthaapitaa.h|


he bhraat.rga.na vyavasthaavida.h prati mameda.m nivedana.m| vidhi.h kevala.m yaavajjiiva.m maanavoparyyadhipatitva.m karotiiti yuuya.m ki.m na jaaniitha?


yaavatkaala.m pati rjiivati taavatkaalam uu.dhaa bhaaryyaa vyavasthayaa tasmin baddhaa ti.s.thati kintu yadi pati rmriyate tarhi saa naarii patyu rvyavasthaato mucyate|


he mama bhraat.rga.na, ii"svaranimitta.m yadasmaaka.m phala.m jaayate tadartha.m "sma"saanaad utthaapitena puru.se.na saha yu.smaaka.m vivaaho yad bhavet tadartha.m khrii.s.tasya "sariire.na yuuya.m vyavasthaa.m prati m.rtavanta.h|


tena vaya.m nuutananiyamasyaarthato .ak.sarasa.msthaanasya tannahi kintvaatmana eva sevanasaamarthya.m praaptaa.h| ak.sarasa.msthaana.m m.rtyujanaka.m kintvaatmaa jiivanadaayaka.h|


kenacit khrii.s.ta aa"srite nuutanaa s.r.s.ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|


khrii.s.to.asmaan parikriiya vyavasthaayaa.h "saapaat mocitavaan yato.asmaaka.m vinimayena sa svaya.m "saapaaspadamabhavat tadadhi likhitamaaste, yathaa, "ya.h ka"scit taraavullambyate so.abhi"sapta iti|"


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu naviinaa s.r.s.tireva gu.nayuktaa|


vayameva chinnatvaco lokaa yato vayam aatmane"svara.m sevaamahe khrii.s.tena yii"sunaa "slaaghaamahe "sariire.na ca pragalbhataa.m na kurvvaamahe|


svasra.s.tu.h pratimuurtyaa tattvaj naanaaya nuutaniik.rta.m naviinapuru.sa.m parihitavanta"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्