Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 aham aantarikapuru.se.ne"svaravyavasthaayaa.m santu.s.ta aase;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 अहम् आन्तरिकपुरुषेणेश्वरव्यवस्थायां सन्तुष्ट आसे;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অহম্ আন্তৰিকপুৰুষেণেশ্ৱৰৱ্যৱস্থাযাং সন্তুষ্ট আসে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অহম্ আন্তরিকপুরুষেণেশ্ৱরৱ্যৱস্থাযাং সন্তুষ্ট আসে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အဟမ် အာန္တရိကပုရုၐေဏေၑွရဝျဝသ္ထာယာံ သန္တုၐ္ဋ အာသေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 aham AntarikapuruSENEzvaravyavasthAyAM santuSTa AsE;

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:22
27 अन्तरसन्दर्भाः  

yii"suravocat matprerakasyaabhimataanuruupakara.na.m tasyaiva karmmasiddhikaara.na nca mama bhak.sya.m|


kintu yo jana aantariko yihuudii sa eva yihuudii apara nca kevalalikhitayaa vyavasthayaa na kintu maanasiko yastvakchedo yasya ca pra"sa.msaa manu.syebhyo na bhuutvaa ii"svaraad bhavati sa eva tvakcheda.h|


yata.h "saariirikabhaava ii"svarasya viruddha.h "satrutaabhaava eva sa ii"svarasya vyavasthaayaa adhiino na bhavati bhavitu nca na "saknoti|


tato heto rvaya.m na klaamyaama.h kintu baahyapuru.so yadyapi k.siiyate tathaapyaantarika.h puru.so dine dine nuutanaayate|


tasyaatmanaa yu.smaakam aantarikapuru.sasya "sakte rv.rddhi.h kriyataa.m|


yuuya.m paraspara.m m.r.saakathaa.m na vadata yato yuuya.m svakarmmasahita.m puraatanapuru.sa.m tyaktavanta.h


kintu parame"svara.h kathayati taddinaat paramaha.m israayelava.m"siiyai.h saarddham ima.m niyama.m sthiriikari.syaami, te.saa.m citte mama vidhiin sthaapayi.syaami te.saa.m h.rtpatre ca taan lekhi.syaami, aparamaha.m te.saam ii"svaro bhavi.syaami te ca mama lokaa bhavi.syanti|


kintvii"svarasya saak.saad bahumuulyak.samaa"saantibhaavaak.sayaratnena yukto gupta aantarikamaanava eva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्