Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 yato yat karmma karomi tat mama mano.abhimata.m nahi; apara.m yan mama mano.abhimata.m tanna karomi kintu yad .rtiiye tat karomi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यतो यत् कर्म्म करोमि तत् मम मनोऽभिमतं नहि; अपरं यन् मम मनोऽभिमतं तन्न करोमि किन्तु यद् ऋतीये तत् करोमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যতো যৎ কৰ্ম্ম কৰোমি তৎ মম মনোঽভিমতং নহি; অপৰং যন্ মম মনোঽভিমতং তন্ন কৰোমি কিন্তু যদ্ ঋতীযে তৎ কৰোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যতো যৎ কর্ম্ম করোমি তৎ মম মনোঽভিমতং নহি; অপরং যন্ মম মনোঽভিমতং তন্ন করোমি কিন্তু যদ্ ঋতীযে তৎ করোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယတော ယတ် ကရ္မ္မ ကရောမိ တတ် မမ မနော'ဘိမတံ နဟိ; အပရံ ယန် မမ မနော'ဘိမတံ တန္န ကရောမိ ကိန္တု ယဒ် ၒတီယေ တတ် ကရောမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yatO yat karmma karOmi tat mama manO'bhimataM nahi; aparaM yan mama manO'bhimataM tanna karOmi kintu yad RtIyE tat karOmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:15
32 अन्तरसन्दर्भाः  

tenaiva yuuya.m svapuurvvapuru.saa.naa.m karmmaa.ni sa.mmanyadhve tadeva sapramaa.na.m kurutha ca, yataste taanavadhi.su.h yuuya.m te.saa.m "sma"saanaani nirmmaatha|


adyaarabhya yu.smaan daasaan na vadi.syaami yat prabhu ryat karoti daasastad na jaanaati; kintu pitu.h samiipe yadyad a"s.r.nava.m tat sarvva.m yuu.smaan aj naapayam tatkaara.naad yu.smaan mitraa.ni proktavaan|


apara nca yu.smaaka.m prema kaapa.tyavarjita.m bhavatu yad abhadra.m tad .rtiiyadhva.m yacca bhadra.m tasmin anurajyadhvam|


yadi tava pratyayasti.s.thati tarhii"svarasya gocare svaantare ta.m gopaya; yo jana.h svamatena sva.m do.si.na.m na karoti sa eva dhanya.h|


tathaatve yan mamaanabhimata.m tad yadi karomi tarhi vyavasthaa suuttameti sviikaromi|


yata.h "saariirikaabhilaa.sa aatmano vipariita.h, aatmikaabhilaa.sa"sca "sariirasya vipariita.h, anayorubhayo.h paraspara.m virodho vidyate tena yu.smaabhi ryad abhila.syate tanna karttavya.m|


tathaapii"svarasya bhittimuulam acala.m ti.s.thati tasmi.m"sceya.m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya.h ka"scit khrii.s.tanaamak.rt||


pu.nye prema karo.si tva.m ki ncaadharmmam .rtiiyase| tasmaad ya ii"sa ii"saste sa te mitraga.naadapi| adhikaahlaadatailena secana.m k.rtavaan tava||"


yata.h sarvve vaya.m bahuvi.saye.su skhalaama.h, ya.h ka"scid vaakye na skhalati sa siddhapuru.sa.h k.rtsna.m va"siikarttu.m samartha"scaasti|


kaa.m"scid agnita uddh.rtya bhaya.m pradar"sya rak.sata, "saariirikabhaavena kala"nkita.m vastramapi .rtiiyadhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्