Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 yata.h paapa.m chidra.m praapya vyavasthitaade"sena maa.m va ncayitvaa tena maam ahan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यतः पापं छिद्रं प्राप्य व्यवस्थितादेशेन मां वञ्चयित्वा तेन माम् अहन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যতঃ পাপং ছিদ্ৰং প্ৰাপ্য ৱ্যৱস্থিতাদেশেন মাং ৱঞ্চযিৎৱা তেন মাম্ অহন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যতঃ পাপং ছিদ্রং প্রাপ্য ৱ্যৱস্থিতাদেশেন মাং ৱঞ্চযিৎৱা তেন মাম্ অহন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတး ပါပံ ဆိဒြံ ပြာပျ ဝျဝသ္ထိတာဒေၑေန မာံ ဝဉ္စယိတွာ တေန မာမ် အဟန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yataH pApaM chidraM prApya vyavasthitAdEzEna mAM vanjcayitvA tEna mAm ahan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:11
12 अन्तरसन्दर्भाः  

ataeva vyavasthaanuruupai.h karmmabhi.h ka"scidapi praa.nii"svarasya saak.saat sapu.nyiik.rto bhavitu.m na "sak.syati yato vyavasthayaa paapaj naanamaatra.m jaayate|


tarhi yat svaya.m hitak.rt tat ki.m mama m.rtyujanakam abhavat? nettha.m bhavatu; kintu paapa.m yat paatakamiva prakaa"sate tathaa nide"sena paapa.m yadatiiva paatakamiva prakaa"sate tadartha.m hitopaayena mama mara.nam ajanayat|


kintu vyavasthayaa paapa.m chidra.m praapyaasmaakam anta.h sarvvavidha.m kutsitaabhilaa.sam ajanayat; yato vyavasthaayaam avidyamaanaayaa.m paapa.m m.rta.m|


tasmaat puurvvakaalikaacaarakaarii ya.h puraatanapuru.so maayaabhilaa.sai rna"syati ta.m tyaktvaa yu.smaabhi rmaanasikabhaavo nuutaniikarttavya.h,


kintu yaavad adyanaamaa samayo vidyate taavad yu.smanmadhye ko.api paapasya va ncanayaa yat ka.thoriik.rto na bhavet tadartha.m pratidina.m parasparam upadi"sata|


apara nca yuuya.m kevalam aatmava ncayitaaro vaakyasya "srotaaro na bhavata kintu vaakyasya karmmakaari.no bhavata|


anaayattarasana.h san ya.h ka"scit svamano va ncayitvaa sva.m bhakta.m manyate tasya bhakti rmudhaa bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्