Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 he bhraat.rga.na vyavasthaavida.h prati mameda.m nivedana.m| vidhi.h kevala.m yaavajjiiva.m maanavoparyyadhipatitva.m karotiiti yuuya.m ki.m na jaaniitha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातृगण व्यवस्थाविदः प्रति ममेदं निवेदनं। विधिः केवलं यावज्जीवं मानवोपर्य्यधिपतित्वं करोतीति यूयं किं न जानीथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৃগণ ৱ্যৱস্থাৱিদঃ প্ৰতি মমেদং নিৱেদনং| ৱিধিঃ কেৱলং যাৱজ্জীৱং মানৱোপৰ্য্যধিপতিৎৱং কৰোতীতি যূযং কিং ন জানীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতৃগণ ৱ্যৱস্থাৱিদঃ প্রতি মমেদং নিৱেদনং| ৱিধিঃ কেৱলং যাৱজ্জীৱং মানৱোপর্য্যধিপতিৎৱং করোতীতি যূযং কিং ন জানীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတၖဂဏ ဝျဝသ္ထာဝိဒး ပြတိ မမေဒံ နိဝေဒနံ၊ ဝိဓိး ကေဝလံ ယာဝဇ္ဇီဝံ မာနဝေါပရျျဓိပတိတွံ ကရောတီတိ ယူယံ ကိံ န ဇာနီထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtRgaNa vyavasthAvidaH prati mamEdaM nivEdanaM| vidhiH kEvalaM yAvajjIvaM mAnavOparyyadhipatitvaM karOtIti yUyaM kiM na jAnItha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:1
12 अन्तरसन्दर्भाः  

he bhraat.rga.na bhinnade"siiyalokaanaa.m madhye yadvat tadvad yu.smaaka.m madhyepi yathaa phala.m bhu nje tadabhipraaye.na muhurmuhu ryu.smaaka.m samiipa.m gantum udyato.aha.m kintu yaavad adya tasmin gamane mama vighno jaata iti yuuya.m yad aj naataasti.s.thatha tadaham ucita.m na budhye|


he bhraatara israayeliiyalokaa yat paritraa.na.m praapnuvanti tadaha.m manasaabhila.san ii"svarasya samiipe praarthaye|


khrii.s.ta ekaikavi"svaasijanaaya pu.nya.m daatu.m vyavasthaayaa.h phalasvaruupo bhavati|


yu.smaakam upari paapasyaadhipatya.m puna rna bhavi.syati, yasmaad yuuya.m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavata|


vaya.m yaavanto lokaa yii"sukhrii.s.te majjitaa abhavaama taavanta eva tasya mara.ne majjitaa iti ki.m yuuya.m na jaaniitha?


kintu tadaa yasyaa vyavasthaayaa va"se aasmahi saamprata.m taa.m prati m.rtatvaad vaya.m tasyaa adhiinatvaat muktaa iti hetorii"svaro.asmaabhi.h puraatanalikhitaanusaaraat na sevitavya.h kintu naviinasvabhaavenaiva sevitavya.h


tasmaad aha.m svajaatiiyabhraat.r.naa.m nimittaat svaya.m khrii.s.taacchaapaakraanto bhavitum aiccham|


kimaha.m kevalaa.m maanu.sikaa.m vaaca.m vadaami? vyavasthaayaa.m kimetaad.r"sa.m vacana.m na vidyate?


he vyavasthaadhiinataakaa"nk.si.na.h yuuya.m ki.m vyavasthaayaa vacana.m na g.rhliitha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्