Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 apara nca kutsitaabhilaa.saaाn puurayitu.m yu.smaaka.m martyadehe.su paapam aadhipatya.m na karotu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अपरञ्च कुत्सिताभिलाषाान् पूरयितुं युष्माकं मर्त्यदेहेषु पापम् आधिपत्यं न करोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰঞ্চ কুৎসিতাভিলাষাाন্ পূৰযিতুং যুষ্মাকং মৰ্ত্যদেহেষু পাপম্ আধিপত্যং ন কৰোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপরঞ্চ কুৎসিতাভিলাষাाন্ পূরযিতুং যুষ্মাকং মর্ত্যদেহেষু পাপম্ আধিপত্যং ন করোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရဉ္စ ကုတ္သိတာဘိလာၐာाန် ပူရယိတုံ ယုၐ္မာကံ မရ္တျဒေဟေၐု ပါပမ် အာဓိပတျံ န ကရောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 aparanjca kutsitAbhilASAाn pUrayituM yuSmAkaM martyadEhESu pApam AdhipatyaM na karOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:12
35 अन्तरसन्दर्भाः  

yuuya.m prabhuyii"sukhrii.s.taruupa.m paricchada.m paridhaddhva.m sukhaabhilaa.sapuura.naaya "saariirikaacara.na.m maacarata|


apara.m ye janaa.h satyadharmmam ag.rhiitvaa vipariitadharmmam g.rhlanti taad.r"saa virodhijanaa.h kopa.m krodha nca bhok.syante|


tena m.rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka.m prabhuyii"sukhrii.s.tadvaaraanantajiivanadaayipu.nyenaanugrahasya raajatva.m bhavati|


yu.smaakam upari paapasyaadhipatya.m puna rna bhavi.syati, yasmaad yuuya.m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavata|


yato m.rtijanaka.m paapa.m pu.nyajanaka.m nide"saacara.na ncaitayordvayo ryasmin aaj naapaalanaartha.m bh.rtyaaniva svaan samarpayatha, tasyaiva bh.rtyaa bhavatha, etat ki.m yuuya.m na jaaniitha?


m.rtaga.naad yii"su ryenotthaapitastasyaatmaa yadi yu.smanmadhye vasati tarhi m.rtaga.naat khrii.s.tasya sa utthaapayitaa yu.smanmadhyavaasinaa svakiiyaatmanaa yu.smaaka.m m.rtadehaanapi puna rjiivayi.syati|


yadi yuuya.m "sariirikaacaari.no bhaveta tarhi yu.smaabhi rmarttavyameva kintvaatmanaa yadi "sariirakarmmaa.ni ghaatayeta tarhi jiivi.syatha|


yii"so rjiivana.m yad asmaaka.m marttyadehe prakaa"seta tadartha.m jiivanto vaya.m yii"so.h k.rte nitya.m m.rtyau samarpyaamahe|


etasmin duu.sye ti.s.thanato vaya.m kli"syamaanaa ni.h"svasaama.h, yato vaya.m vaasa.m tyaktum icchaamastannahi kintu ta.m dvitiiya.m vaasa.m paridhaatum icchaama.h, yatastathaa k.rte jiivanena martya.m grasi.syate|


aha.m braviimi yuuyam aatmikaacaara.m kuruta "saariirikaabhilaa.sa.m maa puurayata|


ye tu khrii.s.tasya lokaaste ripubhirabhilaa.sai"sca sahita.m "saariirikabhaava.m kru"se nihatavanta.h|


te.saa.m madhye sarvve vayamapi puurvva.m "sariirasya manaskaamanaayaa ncehaa.m saadhayanta.h sva"sariirasyaabhilaa.saan aacaraama sarvve.anya iva ca svabhaavata.h krodhabhajanaanyabhavaama|


tasmaat puurvvakaalikaacaarakaarii ya.h puraatanapuru.so maayaabhilaa.sai rna"syati ta.m tyaktvaa yu.smaabhi rmaanasikabhaavo nuutaniikarttavya.h,


ye ca bhinnajaatiiyaa lokaa ii"svara.m na jaananti ta iva tat kaamaabhilaa.sasyaadhiina.m na karotu|


yauvanaavasthaayaa abhilaa.saastvayaa parityajyantaa.m dharmmo vi"svaasa.h prema ye ca "sucimanobhi.h prabhum uddi"sya praarthanaa.m kurvvate tai.h saarddham aikyabhaava"scaite.su tvayaa yatno vidhiiyataa.m|


sa caasmaan ida.m "sik.syati yad vayam adharmma.m saa.msaarikaabhilaa.saa.m"scaana"ngiik.rtya viniitatvena nyaayene"svarabhaktyaa cehaloke aayu ryaapayaama.h,


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


apara.m puurvviiyaaj naanataavasthaayaa.h kutsitaabhilaa.saa.naa.m yogyam aacaara.m na kurvvanto yu.smadaahvaanakaarii yathaa pavitro .asti


he priyatamaa.h, yuuya.m pravaasino vide"sina"sca lokaa iva manasa.h praatikuulyena yodhibhya.h "saariirikasukhaabhilaa.sebhyo nivarttadhvam ityaha.m vinaye|


te vaakkalahakaari.na.h svabhaagyanindakaa.h svecchaacaari.no darpavaadimukhavi"si.s.taa laabhaartha.m manu.syastaavakaa"sca santi|


phalata.h "se.sasamaye svecchaato .adharmmaacaari.no nindakaa upasthaasyantiiti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्