Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 asmaasu nirupaaye.su satsu khrii.s.ta upayukte samaye paapinaa.m nimitta.m sviiyaan pra.naan atyajat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अस्मासु निरुपायेषु सत्सु ख्रीष्ट उपयुक्ते समये पापिनां निमित्तं स्वीयान् प्रणान् अत्यजत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অস্মাসু নিৰুপাযেষু সৎসু খ্ৰীষ্ট উপযুক্তে সমযে পাপিনাং নিমিত্তং স্ৱীযান্ প্ৰণান্ অত্যজৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অস্মাসু নিরুপাযেষু সৎসু খ্রীষ্ট উপযুক্তে সমযে পাপিনাং নিমিত্তং স্ৱীযান্ প্রণান্ অত্যজৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အသ္မာသု နိရုပါယေၐု သတ္သု ခြီၐ္ဋ ဥပယုက္တေ သမယေ ပါပိနာံ နိမိတ္တံ သွီယာန် ပြဏာန် အတျဇတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:6
30 अन्तरसन्दर्भाः  

pa"scaat te sarvve paritraasyante; etaad.r"sa.m likhitamapyaaste, aagami.syati siiyonaad eko yastraa.nadaayaka.h| adharmma.m yaakubo va.m"saat sa tu duuriikari.syati|


yadi vaya.m vi"svasaamastarhyasmaakamapi saeva vi"svaasa.h pu.nyamiva ga.nayi.syate|


kintu ya.h paapina.m sapu.nyiikaroti tasmin vi"svaasina.h karmmahiinasya janasya yo vi"svaasa.h sa pu.nyaartha.m ga.nyo bhavati|


phalato vaya.m yadaa ripava aasma tade"svarasya putrasya mara.nena tena saarddha.m yadyasmaaka.m melana.m jaata.m tarhi melanapraaptaa.h santo.ava"sya.m tasya jiivanena rak.saa.m lapsyaamahe|


hitakaari.no janasya k.rte kopi pra.naan tyaktu.m saahasa.m karttu.m "saknoti, kintu dhaarmmikasya k.rte praaye.na kopi praa.naan na tyajati|


kintvasmaasu paapi.su satsvapi nimittamasmaaka.m khrii.s.ta.h svapraa.naan tyaktavaan, tata ii"svarosmaan prati nija.m paramapremaa.na.m dar"sitavaan|


aatmaputra.m na rak.sitvaa yo.asmaaka.m sarvve.saa.m k.rte ta.m pradattavaan sa ki.m tena sahaasmabhyam anyaani sarvvaa.ni na daasyati?


apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?


khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|


anantara.m samaye sampuur.nataa.m gatavati vyavasthaadhiinaanaa.m mocanaartham


khrii.s.ta iva premaacaara.m kuruta ca, yata.h so.asmaasu prema k.rtavaan asmaaka.m vinimayena caatmanivedana.m k.rtvaa graahyasugandhaarthakam upahaara.m bali nce"svaraaca dattavaan|


sa ca yu.smaan aparaadhai.h "saariirikaatvakchedena ca m.rtaan d.r.s.tvaa tena saarddha.m jiivitavaan yu.smaaka.m sarvvaan aparaadhaan k.samitavaan,


yata ii"svaro.asmaan krodhe na niyujyaasmaaka.m prabhunaa yii"sukhrii.s.tena paritraa.nasyaadhikaare niyuुktavaan,


apara.m saa vyavasthaa dhaarmmikasya viruddhaa na bhavati kintvadhaarmmiko .avaadhyo du.s.ta.h paapi.s.tho .apavitro .a"suci.h pit.rhantaa maat.rhantaa narahantaa


sa caasmaan ida.m "sik.syati yad vayam adharmma.m saa.msaarikaabhilaa.saa.m"scaana"ngiik.rtya viniitatvena nyaayene"svarabhaktyaa cehaloke aayu ryaapayaama.h,


yata ekaiko mahaayaajako naivedyaanaa.m baliinaa nca daane niyujyate, ato hetoretasyaapi ki ncid utsarjaniiya.m vidyata ityaava"syaka.m|


karttavye sati jagata.h s.r.s.tikaalamaarabhya bahuvaara.m tasya m.rtyubhoga aava"syako.abhavat; kintvidaanii.m sa aatmotsarge.na paapanaa"saartham ekak.rtvo jagata.h "se.sakaale pracakaa"se|


sa jagato bhittimuulasthaapanaat puurvva.m niyukta.h kintu caramadine.su yu.smadartha.m prakaa"sito .abhavat|


kintvadhunaa varttamaane aakaa"sabhuuma.n.dale tenaiva vaakyena vahnyartha.m gupte vicaaradina.m du.s.tamaanavaanaa.m vinaa"sa nca yaavad rak.syate|


sarvvaan prati vicaaraaj naasaadhanaayaagami.syati| tadaa caadhaarmmikaa.h sarvve jaataa yairaparaadhina.h| vidharmmakarmma.naa.m te.saa.m sarvve.saameva kaara.naat| tathaa tadvaipariityenaapyadharmmaacaaripaapinaa.m| uktaka.thoravaakyaanaa.m sarvve.saamapi kaara.naat| parame"sena do.sitva.m te.saa.m prakaa"sayi.syate||


phalata.h "se.sasamaye svecchaato .adharmmaacaari.no nindakaa upasthaasyantiiti|


yasmaad etadruupada.n.dapraaptaye puurvva.m likhitaa.h kecijjanaa asmaan upas.rptavanta.h, te .adhaarmmikalokaa asmaakam ii"svarasyaanugraha.m dhvajiik.rtya lampa.tataam aacaranti, advitiiyo .adhipati ryo .asmaaka.m prabhu ryii"sukhrii.s.tasta.m naa"ngiikurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्