Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 aparam ekasya janasyaaj naala"nghanaad yathaa bahavo .aparaadhino jaataastadvad ekasyaaj naacara.naad bahava.h sapu.nyiik.rtaa bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरम् एकस्य जनस्याज्ञालङ्घनाद् यथा बहवो ऽपराधिनो जातास्तद्वद् एकस्याज्ञाचरणाद् बहवः सपुण्यीकृता भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰম্ একস্য জনস্যাজ্ঞালঙ্ঘনাদ্ যথা বহৱো ঽপৰাধিনো জাতাস্তদ্ৱদ্ একস্যাজ্ঞাচৰণাদ্ বহৱঃ সপুণ্যীকৃতা ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরম্ একস্য জনস্যাজ্ঞালঙ্ঘনাদ্ যথা বহৱো ঽপরাধিনো জাতাস্তদ্ৱদ্ একস্যাজ্ঞাচরণাদ্ বহৱঃ সপুণ্যীকৃতা ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရမ် ဧကသျ ဇနသျာဇ္ဉာလင်္ဃနာဒ် ယထာ ဗဟဝေါ 'ပရာဓိနော ဇာတာသ္တဒွဒ် ဧကသျာဇ္ဉာစရဏာဒ် ဗဟဝး သပုဏျီကၖတာ ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparam Ekasya janasyAjnjAlagghanAd yathA bahavO 'parAdhinO jAtAstadvad EkasyAjnjAcaraNAd bahavaH sapuNyIkRtA bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:19
10 अन्तरसन्दर्भाः  

ii"svara.h sarvvaan prati k.rpaa.m prakaa"sayitu.m sarvvaan avi"svaasitvena ga.nayati|


tathaa sati, ekena maanu.se.na paapa.m paapena ca mara.na.m jagatii.m praavi"sat apara.m sarvve.saa.m paapitvaat sarvve maanu.saa m.rte rnighnaa abhavat|


kintu paapakarmma.no yaad.r"so bhaavastaad.rg daanakarmma.no bhaavo na bhavati yata ekasya janasyaaparaadhena yadi bahuunaa.m mara.nam agha.tata tathaapii"svaraanugrahastadanugrahamuulaka.m daana ncaikena janenaarthaad yii"sunaa khrii.s.tena bahu.su baahulyaatibaahulyena phalati|


eko.aparaadho yadvat sarvvamaanavaanaa.m da.n.dagaamii maargo .abhavat tadvad eka.m pu.nyadaana.m sarvvamaanavaanaa.m jiivanayuktapu.nyagaamii maarga eva|


yato vaya.m tena yad ii"svariiyapu.nya.m bhavaamastadartha.m paapena saha yasya j naateya.m naasiit sa eva tenaasmaaka.m vinimayena paapa.h k.rta.h|


tasmaad anugrahaat sa yena priyatamena putre.naasmaan anug.rhiitavaan,


ittha.m naramuurttim aa"sritya namrataa.m sviik.rtya m.rtyorarthata.h kru"siiyam.rtyoreva bhogaayaaj naagraahii babhuuva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्