Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 aparam ekasya janasya paapakarmma yaad.rk phalayukta.m daanakarmma taad.rk na bhavati yato vicaarakarmmaika.m paapam aarabhya da.n.dajanaka.m babhuuva, kintu daanakarmma bahupaapaanyaarabhya pu.nyajanaka.m babhuuva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरम् एकस्य जनस्य पापकर्म्म यादृक् फलयुक्तं दानकर्म्म तादृक् न भवति यतो विचारकर्म्मैकं पापम् आरभ्य दण्डजनकं बभूव, किन्तु दानकर्म्म बहुपापान्यारभ्य पुण्यजनकं बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰম্ একস্য জনস্য পাপকৰ্ম্ম যাদৃক্ ফলযুক্তং দানকৰ্ম্ম তাদৃক্ ন ভৱতি যতো ৱিচাৰকৰ্ম্মৈকং পাপম্ আৰভ্য দণ্ডজনকং বভূৱ, কিন্তু দানকৰ্ম্ম বহুপাপান্যাৰভ্য পুণ্যজনকং বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরম্ একস্য জনস্য পাপকর্ম্ম যাদৃক্ ফলযুক্তং দানকর্ম্ম তাদৃক্ ন ভৱতি যতো ৱিচারকর্ম্মৈকং পাপম্ আরভ্য দণ্ডজনকং বভূৱ, কিন্তু দানকর্ম্ম বহুপাপান্যারভ্য পুণ্যজনকং বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရမ် ဧကသျ ဇနသျ ပါပကရ္မ္မ ယာဒၖက် ဖလယုက္တံ ဒါနကရ္မ္မ တာဒၖက် န ဘဝတိ ယတော ဝိစာရကရ္မ္မဲကံ ပါပမ် အာရဘျ ဒဏ္ဍဇနကံ ဗဘူဝ, ကိန္တု ဒါနကရ္မ္မ ဗဟုပါပါနျာရဘျ ပုဏျဇနကံ ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparam Ekasya janasya pApakarmma yAdRk phalayuktaM dAnakarmma tAdRk na bhavati yatO vicArakarmmaikaM pApam Arabhya daNPajanakaM babhUva, kintu dAnakarmma bahupApAnyArabhya puNyajanakaM babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:16
14 अन्तरसन्दर्भाः  

yadi yuuyam anye.saam aparaadhaan k.samadhve tarhi yu.smaaka.m svargasthapitaapi yu.smaan k.sami.syate;


ye janaa.h khrii.s.ta.m yii"sum aa"sritya "saariirika.m naacaranta aatmikamaacaranti te.adhunaa da.n.daarhaa na bhavanti|


kintu yadaasmaaka.m vicaaro bhavati tadaa vaya.m jagato janai.h sama.m yad da.n.da.m na labhaamahe tadartha.m prabhunaa "saasti.m bhu.mjmahe|


yaavanto lokaa vyavasthaayaa.h karmma.nyaa"srayanti te sarvve "saapaadhiinaa bhavanti yato likhitamaaste, yathaa, "ya.h ka"scid etasya vyavasthaagranthasya sarvvavaakyaani ni"scidra.m na paalayati sa "sapta iti|"


yato ya.h ka"scit k.rtsnaa.m vyavasthaa.m paalayati sa yadyekasmin vidhau skhalati tarhi sarvve.saam aparaadhii bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्