Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tathaapyaadamaa yaad.r"sa.m paapa.m k.rta.m taad.r"sa.m paapa.m yai rnaakaari aadamam aarabhya muusaa.m yaavat te.saamapyupari m.rtyuu raajatvam akarot sa aadam bhaavyaadamo nidar"sanamevaaste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तथाप्यादमा यादृशं पापं कृतं तादृशं पापं यै र्नाकारि आदमम् आरभ्य मूसां यावत् तेषामप्युपरि मृत्यू राजत्वम् अकरोत् स आदम् भाव्यादमो निदर्शनमेवास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তথাপ্যাদমা যাদৃশং পাপং কৃতং তাদৃশং পাপং যৈ ৰ্নাকাৰি আদমম্ আৰভ্য মূসাং যাৱৎ তেষামপ্যুপৰি মৃত্যূ ৰাজৎৱম্ অকৰোৎ স আদম্ ভাৱ্যাদমো নিদৰ্শনমেৱাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তথাপ্যাদমা যাদৃশং পাপং কৃতং তাদৃশং পাপং যৈ র্নাকারি আদমম্ আরভ্য মূসাং যাৱৎ তেষামপ্যুপরি মৃত্যূ রাজৎৱম্ অকরোৎ স আদম্ ভাৱ্যাদমো নিদর্শনমেৱাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တထာပျာဒမာ ယာဒၖၑံ ပါပံ ကၖတံ တာဒၖၑံ ပါပံ ယဲ ရ္နာကာရိ အာဒမမ် အာရဘျ မူသာံ ယာဝတ် တေၐာမပျုပရိ မၖတျူ ရာဇတွမ် အကရောတ် သ အာဒမ် ဘာဝျာဒမော နိဒရ္ၑနမေဝါသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tathApyAdamA yAdRzaM pApaM kRtaM tAdRzaM pApaM yai rnAkAri Adamam Arabhya mUsAM yAvat tESAmapyupari mRtyU rAjatvam akarOt sa Adam bhAvyAdamO nidarzanamEvAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:14
17 अन्तरसन्दर्भाः  

tathaa sati, ekena maanu.se.na paapa.m paapena ca mara.na.m jagatii.m praavi"sat apara.m sarvve.saa.m paapitvaat sarvve maanu.saa m.rte rnighnaa abhavat|


yata ekasya janasya paapakarmmatastenaikena yadi mara.nasya raajatva.m jaata.m tarhi ye janaa anugrahasya baahulya.m pu.nyadaana nca praapnuvanti ta ekena janena, arthaat yii"sukhrii.s.tena, jiivane raajatvam ava"sya.m kari.syanti|


tena m.rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka.m prabhuyii"sukhrii.s.tadvaaraanantajiivanadaayipu.nyenaanugrahasya raajatva.m bhavati|


apara nca praa.niga.na.h svairam aliikataayaa va"siik.rto naabhavat


apara nca prasuuyamaanaavad vyathita.h san idaanii.m yaavat k.rtsna.h praa.niga.na aarttasvara.m karotiiti vaya.m jaaniima.h|


aadamaa yathaa sarvve mara.naadhiinaa jaataastathaa khrii.s.tena sarvve jiivayi.syante|


tatra likhitamaaste yathaa, aadipuru.sa aadam jiivatpraa.nii babhuuva, kintvantima aadam (khrii.s.to) jiivanadaayaka aatmaa babhuuva|


apara.m yathaa maanu.sasyaikak.rtvo mara.na.m tat pa"scaad vicaaro niruupito.asti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्